SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ ४ १०-११] સાસુ-વહુનાં મંદિરે [५४७] सूरीश्वरपादानां पट्टप्रभावकेभ्यो भट्टारक श्री श्री श्री श्री श्री विजयसेनसरिगुरुभ्यो नमः ॥ [शार्दूलविक्रीडितवृत्तम्] श्रेयस्संततिसिद्धिकारिचरितं सर्वेऽपि यं योगिनो ध्यायंति स्थिरताप्रपन्नमनसो वेषांतरासं क्रमान् ॥ श्रीमन्नाभिनरेन्द्रसूनुरमरश्रेणीसमासेवितो देयाग्निनितभक्तियुक्तमनसो मुख्यानि सौख्यानि सः ॥ १ ॥ [इन्द्रवज्रावृत्तम्] श्रीवर्द्धमानस्य बभूष पूर्व पूर्वादिकृस्पट्टधरः सुधर्मा ॥ गतोऽपि सिद्धिं तनुते जनानां साहायकं यः प्रतिधर्ममार्गम् ॥ २ ॥ ततोऽपि पट्टे नवमे बभूवुः श्रीसूरयः सुस्थितनामधेयाः ॥ येभ्यः क्रियाज्ञानगुणाकरेभ्यो गच्छोऽभवत्कोटिकनामतोऽयम् ॥ ३ ॥ [अनुष्टुवृत्तम् ] ततो ये (झ) वनशाखायां कुले बांद्रत्र सूरयः ॥ तेषां प्रभाव प्रत्येक वक्तुं शक्नोति कः सुधीः ॥४॥ [इन्द्रवज्रावृत्तम् ] पट्टे युगान्धिप्रमिते क्रमेणाभवन् जगवंद्रगणाधिपास्ते ॥ येषां सदा चाम्लतपोविधानात् तपा इति प्राग् विरुदं तदात् ॥ ५ ॥ [ आर्यावृत्तम् ] तेषां वंशे क्रमतस्तपःक्रियाज्ञानशुद्धिपरिकलितः ॥ रसबाणमिते पट्टे संजातः सुविहितोतंसः ॥ ६ ॥ [गीतिवृत्तम् ] आनंदविमलसरिः श्रुतोऽपि चित्ते करोति मुदमनुलाम् ॥ कुमतांधकूपमग्नं स्वबलाजगदुधृतं येन ॥ ७ ॥ [आर्यावृत्तम् ] तत्पट्टे महिम भर ? ख्याताः श्री विजयदानसूरीशाः ॥ येभ्यः समस्तविधिना प्रससार तपागणः सम्यक् ॥ ८ ॥ तेषां पट्टे प्रकटा शांतरसापूर्णहृदयकासाराः ॥ श्रीहीरविजयगुरवः प्रभवोऽभुवस्तपागच्छे ॥ ९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520001
Book TitleJain Journal 1938 01 to 12
Original Sutra AuthorN/A
AuthorJain Bhawan Publication
PublisherJain Bhawan Publication
Publication Year1938
Total Pages646
LanguageEnglish
ClassificationMagazine, India_Jain Journal, & India
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy