SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ [ ४७८ ] શ્રી જૈન સત્ય પ્રકાશ श्री सिद्धक्षितिपालसभ्य विदुषां मुख्यो ह्यभूत् पण्डित : सर्वज्ञोपमतां दधत्कलियुगे श्रीहेमचन्द्रः सुधीः । सच्चारित्रधरः प्रसन्नहृदया यत्पार्श्वगा भारती, शैवस्तेन नराधिप: सममतिजैनानुरागी कृत : [ स्रग्धरावृत्तम् ] आचार्याद्वेमचन्द्रात् प्रशमित विकृतिर्भूपकौमारपालः, छात्रागाराणि लोके सकलजनहितायानोति स्म दान्तः । सद्विद्याविद्धिहेतोः प्रतिनगरमसौ पाठशालाश्च भव्याः, इत्थं नानाप्रकारां कलितगुणगणः सूरिरेषः सुसेवाम् ॥ ८॥ [ अनुष्टबवृत्तम् ] ज्योतिर्धर ! महाबाहो ! सर्वशास्त्रविशारद । कलिकालज्ञ ! सुगुरो ! वन्देऽहं तव पादुके [ वसन्ततिलकावृत्तम् ] श्री हेमचन्द्रगुरुभक्तिपदारविन्दं, आचार्यपुङ्गवमितः कलिकालविज्ञम् । हेमेन्द्रसागर मुनिर्गुरुभक्तियुक्तः, स्तोतुं समुद्यतमतिः किल सत्प्रभावात् [ झुलणा छन्दः ] हेमचन्द्रार्चना सर्वदा शुद्धिदा, स्वस्थचित्तात्मना यः करोति । प्राप्यते तेन सर्व सुखं शान्तिदं, ज्ञानलाभस्तु सद्यः प्रसादात् । श्रीहेमचन्द्राचार्य - महिमा तावद् गौरवमावहन्तु भवतां चित्तेऽपरे शाब्दिकाः, साहित्यामृतवर्षिणोऽपि दधतां तावत् प्रकर्ष परे । तर्कग्रन्थविधायिनस्तदितरे तावच्चमत्कुर्वतां, तारता यावदयुर्न वः परिचर्य श्री हेमसूरेर्गिरः For Private & Personal Use Only Jain Education International [४ ॥७॥ ॥ ९॥ 11 20 11 कर्ता श्रीयुत पंडित हरगोविन्ददास त्रिकमचन्द सेठ [ स्रग्धरावृत्तम् ] are गोभित्रिभुवनविदितैरन्यशब्दज्ञवर्गः, खद्योताभामभार्षीदितरकविगणोऽशिश्रियत् तारकात्वम् । प्रापद् दोषाकरत्वं परसमयमतिस्तार्किकप्राज्ञसार्थः, स्तोतुं शक्यः स किं स्यादिव दिवसपतिर्हेमचन्द्रो मुनीन्द्रः ॥ १ ॥ [ शार्दूलविक्रीडितवृत्तम् ] ॥ ११ ॥ ॥ २ ॥ www.jainelibrary.org
SR No.520001
Book TitleJain Journal 1938 01 to 12
Original Sutra AuthorN/A
AuthorJain Bhawan Publication
PublisherJain Bhawan Publication
Publication Year1938
Total Pages646
LanguageEnglish
ClassificationMagazine, India_Jain Journal, & India
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy