SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ શ્રી જૈન સત્ય પ્રકારા [ भासि पत्र ] Jain Education International ક્રમાંક ૪૫ [ वर्ष ४ : ४] श्रीहेमचन्द्राचार्य - अर्चना कर्ता - मुनिराज श्री हेमेन्द्रसागरजी शार्दूलविक्रीडितवृत्तम् ] क्षितौ, अज्ञानान्धमपाकृतं सुविषदज्ञानोष्णभेन योगेनैव मनोमलः क्रमतया नीतः क्षयं क्षोभदः । आधिव्याधिविपद्धरं विरचितं शास्त्रं च येन प्रथु सूरिः श्रीप्रभुहेमचन्द्र उदितोऽपूर्वप्रभश्चन्द्रमा : आचार्यप्रवर : स्वयोगनिपुणो योगेकमूर्ति: स्वयं, नीतिज्ञानविशारदः सकलसच्छास्त्रैकभूतात्मक : ग्रन्थज्ञानविधानतत्परतर : सेवापर : सर्वदा, सर्वज्ञश्च कलौ सुधीर्विजयतां श्रीहेमचन्द्रप्रभु : साहित्यश्रुतमातनोत् सुविपुलं ज्ञानुम्बुधिर्बोधदं, स्याद्वादामरपादपं सुललितं योऽवर्द्वयन्न्यायतः । सोऽयं तर्कवितर्कदूषितमतिव्रातस्य जेता क्षमी, सूरि : श्रीप्रभुहेमचन्द्र मुनिपोऽभूदद्वितीय : कलौ यत्कीर्त्तिर्भूवि विस्तृताऽप्रमितभा स्वगौस्पदं चासद, यस्य ज्ञानप्रभाकरेण विबुधा: सन्तापिता दुर्मता : स्वीचक्रुः प्रणताः स्वयं सुखमयं सानिध्यमुञ्चाशयः, स श्रीरिवरोऽनिशं विजयते सर्वत्र सर्वप्रद : ग्रन्थान्नैक विधानसौ मुनिवरो विस्तारयन् विस्फुटान्, बोधं तं च कुमारपालनृपतिं कुर्वन् जिनाज्ञानुगम् । मारीदोषनिवारणं विधितया संसाधयामासिवान्, स श्री सरिवरोऽनिशं विजयते सौभाग्य सिद्धिप्रदः यां सर्वे विबुधाः स्तुवन्ति रुचिरां ग्रन्थावलिं यत्कृतां, नान्योऽस्ति क्षितिमण्डले कविवरो यस्योपमां धारयेत् । कस्तेषां सरणिं व्रजेन्दुरुमतिर्मत्यासमः सद्गुरोः, स श्री सूरिवरोऽनिशं विजयते सर्वत्र शान्तिप्रद : For Private & Personal Use Only ॥ १ ॥ ॥ २ ॥ ॥ ३ ॥ ॥ ४ ॥ 116 11 ॥ ६ ॥ www.jainelibrary.org
SR No.520001
Book TitleJain Journal 1938 01 to 12
Original Sutra AuthorN/A
AuthorJain Bhawan Publication
PublisherJain Bhawan Publication
Publication Year1938
Total Pages646
LanguageEnglish
ClassificationMagazine, India_Jain Journal, & India
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy