SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ [ ४३८] શ્રી જૈન સત્ય પ્રકાશ [१४ कुल्याकूपनदीनदालिसुभगो दुर्गः सुरंगांकितः, कूटोडुभ्रमणस्फुटोच्छ्रय मितिः प्रच्छादिताकाशदिक् । प्रव्यक्तीकृतभूरिधातुविकृतिः कान्तारकान्तावनिः, शार्दूलप्रतिघोषनादमुखरः स्थयात्सदैलाचलः ॥ ७॥ [इति इडरगिरिवर्णनम् ] डिम्भालीललितासुधाधवलिता पाश्चालिकाराजिता, मत्ता लम्बगवाक्षतोरणचणा गोपानसी भ्राजिता । प्रच्छन्नांगणरम्यकुड्यजटिला वेदी विटंकांकिता, बह्वासेचनकंवरा प्रचकमे यस्मिन् सुवेश्मावलिः ॥ ८ ॥ सभ्याय्यैर्गुणगौरपौरपुरुषर्वशावतंसायितैः, । कारुण्याब्धिविकाशनेन्दुकिरणैः सध्धर्मसम्पालकैः। कर्मग्रन्थविमर्शनकनिपुणैर्धन्यैर्वदान्याग्रिमैः, सा विद्वद्भिरधिष्ठितेडरपुरी संदिद्युते सुन्दरम् ॥ ९ ॥ [इति इडरपुरीवर्णनम् ] ___ (क्रमशः) ॥ श्री आदीश्वरस्तोत्रम् ॥ कर्ता-मुनिराज श्री वाचस्पतिविजयजी [स्रग्धरा वृत्तम्] आनन्दानन्दनाले त्रिदशपतिशिरोवन्द्यमाले विशाले, स्वर्णाद्रौ सौधकुम्भानभिनव विशदान् स्कन्धदेशेऽवलम्ब्य । साराऽऽसद्धारनालैविशदसुविततान्कौंकुमान् सौम्यभक्त्या, नीत्वा देवेन्द्रराजः स्नपयति प्रवरं तं स्तुवे नाभिसूनुम् ॥ १॥ अद्याप्येषोऽपि मेरुः त्रिदशजनपतिस्नानधाराभिधारा त्पीतस्वर्णाद्रिनाम्ना जयति भुवि सदा तीर्थराजप्रभावात् । यत्रास्ते देवराजस्त्रिदशगणयुतो वन्धनाभेयभक्त्या, नाभेयोऽसौ प्रशान्तो निखिलजनतताविष्टिसिद्धथै नु भूयात् ॥२॥ श्रीमन्नाभेयपद्मावदनसुसरसो बाह्यमेत्याशुशांता न्प्राप्यामून सौम्यभावान् गणधरप्रवराञ्जाह्नवीचक्ररूपान् । भित्वा वैताढ्यरौप्यं हरतु मतिमलं यापि मिथ्यात्वरूपं, जन्मस्थानप्रणाशत्रिपथगतिभवा द्वादशांगी नदी सा ॥३॥ श्रीचक्रा सौम्यरूपा सुषुमितसुभूजा लीलया क्रीडयन्ती, सन्ती विख्यातकांतिज्वलितशितशिखं चक्रमालोलयम्ती। श्रीतत्त्वाख्यातरूपा त्रिदशपतिकृता पूजिता मन्त्रमूर्तिJain Education International मार्तण्डाचण्डतापा विततगुणगणा पातु मां दिव्यधामा ॥mwww.jainelibrary.org
SR No.520001
Book TitleJain Journal 1938 01 to 12
Original Sutra AuthorN/A
AuthorJain Bhawan Publication
PublisherJain Bhawan Publication
Publication Year1938
Total Pages646
LanguageEnglish
ClassificationMagazine, India_Jain Journal, & India
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy