________________
શ્રી જન સત્ય પ્રકાશ
ક્રમાંક જ
[ भासि भन] . [१५ ४ : 243 ८]
ईलादुर्गस्तवनम् कर्ता-मुनिराज श्री भद्रकरविजयजी
[हरिणी वृत्तम्] रुचिरवनमालाभा भास्वान् प्रतीत सुदर्शनो नवजलदनीलाकारोऽयं बभाविव मापतिः । श्रितफणिगुहोगङ्गाभवच्छिवानुगतश्च वै,। घनबहुलतारम्यश्चेलाचलोऽसितपक्षवत् ॥ १ ॥ फलितषिटपालीलीलालालिता यदपित्यका, सुषुमसुमनोमालाशाला निकुञ्जजटाघटा। विचकिलजपा निर्गुण्डी माधवीनवमालिका कलितललितारामामा भासिता रुचिरं व्यभात् ॥ २ ॥ सरससरसीकल्लोलाली चकासितदन्तका, स्फुटफलततिः पुष्प्यबालप्रवाललता तता। विकचपिकचाटुप्रध्वानाम्रमञ्जरिराजिता, विविधविहगश्रेणीयुक्ता बभौ यदुपत्यका ॥ ३ ॥ स्फटिकघटितं चैत्यं शैत्यं व्यभाञ्च यदुलके, नववसुमती देवी श्वेतातपत्रसमानकम् । प्रकटविकटोच्छृङ्गकैलासवद्रमणीयकं, जितरुचिपयोदीप्यन्मध्यस्थशान्तिजिनेश्वरम् ॥ ४ ॥
[शार्दूलविक्रीडित वृत्तम् ] मालुरार्जुननिम्बनीपततयो माकन्दमाला शुभा । रम्भातालपलाशकाशकलयः कङ्केल्लिकर्कन्धुकाः ॥ मन्दारप्रियकाम्लिकासुनिचुलाः सन्मञ्जुलावजुलाः, शोभन्ते स्म च सुन्दरेडरगिरौ पुन्नागनारंगकाः ॥५॥ उछलत्सुमकेसरो मृदुतरः प्रेखल्लतापल्लवः, स्वच्छाम्भः कुमुदाकरोत्पलदलश्रेणीप्रसंगप्रभाक् । ऐलाद्रौ सुखकारिहारिसुरभिप्राग्भारवाहो भृशम् , शीतो दक्षिणपर्वतस्पृगमलो मन्दं समीरो ववौ ॥ ६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org