SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ Jain Education International [ २४८ ] શ્રી જૈન સત્ય પ્રકાશ [ वर्ष ४ ૭. શ્રી કલ્પવૃષ્ટિ તાજ વિહાર કરી મા પધાયાં અને ત્યાં પ્રતિષ્ઠા કરાવી. અને જગદ્ગુરૂજી આદિ પીપાડથી વિહાર કરી શિવગજ સિરોહી થઇ ગુજરાત પધાર્યા. માશ આ લખાણને નિમ્ન પ્રમાસીના મુજબ ૩૩ા છેઃ : प्रामावपिताम्रयान्यधिपति सामान्तवचोऽजनि श्रीमालान्वयभारमल्लतनय : श्री इन्द्रराजस्तदा । आह्वानुं सुगुरुन स्वकीय सचिवास्तेनाथ संप्रेषिता:, प्रासादे निजकारिते भगवतां मूर्तिप्रतिष्ठाकृते ॥ २६९ ॥ (४.) : टीका - तदा तस्मिन् पपादिपुरपादावधारणप्रस्तावे श्रिया युक्त इति नामा वणि वर्तते । किंभूत: ? श्रीमाल इत्यन्वयो वंशो यस्य तादृशो यो भारमलस्तस्य तनय पुत्रः पुनः किंभूतः ? प्रामाणां पंचशतिसनियेशानां तथा अभ्वानां तुरंगमानां तथा द्विपानां हस्तिनां तथा ताम्राणां खानेराकरस्वाधिपति: स्वामी किंवत् सामन्तवत् यथा सामन्त सीमापालपालः कतिचिद् ग्रामपुराधिपति: सामान्यनृप : स्थात् ।.... अथ प्रभोर्मरुदेशे समागमनानन्तरं तेनेन्द्रराजेन सुगुरुन हीरविजयप्रामान्यद्विपवान्यधिपति सूरीन् आह्वानुं स्वविराटनगरे आकारयितुं स्वकीयसचीवा नीजप्रधानपुरुषाः संप्रेषिता प्रस्थापिता । किमर्थम १ निजेनात्मना कारिते निर्माते सादे बिहारे भगवतां ती कृतां मूर्तिप्रतिष्ठाकृते प्रतिष्ठापवितुम् ... अथ विज्ञप्तेरनन्तरं खरीभ्वर अभ्यर्थग समीपस्थापिनं श्रीहर्षाद्रजवाचके थिया वाचकलक्ष्म्या युक्तं हर्षा इति वणिज : अङ्गजं नन्दनं कल्याणविजयनामानं वाचकेष्ववनि मणिमुपाध्याराजे प्रेषित तत्र प्रस्थापयति स्म । उत्प्रेक्षते अपरामन्यां स्वीयमात्मीयां मूर्ति कितमिव स्वप्रतिमामिव कि कृत्या स्वामात्यीय शकि शरीरासामर्थ्य ज्ञात्वाऽवधार्य । किं कर्तुम् । इत: पपाढिपुरात् मेवातमंडलस्थबिराटनगरे प्रयातुम् तत: प्रेपणानन्तरं सोऽपि वाचकेोऽपि गन्तुं सपदि शीघ्रमविच्छिन्नप्रयाणै: क्रमाद् ग्रामानुग्रामविहारपरिपाटयापुरं विराटनगरं प्राप्य, साद्य प्तैर्निर्मितैरसाधारण: तस्य तेन च महामहै : प्रतिष्ठां विरचयांच कृतवान् ॥ । ( હીર સૌભાગ્ય-સ’-૧૪-સ્ત્રાપજ્ઞ ટીકા ) આ કાવ્યક્રાર ખુદ શ્રી જગદ્ગુરૂછ સાથે विद्यमान हता. આ ગ્રન્થકારીના લખયા મુજબ વૈટના ઇન્દ્રરાજે વૈરામાં પ્રતિષ્ઠા કરાવવા પેાતાના પ્રધાનાને વિનંતી કરવા સુરિજી મહારાજ पा हता, સૂરીછ મહારાજ પુન : વરાટ જવામાં भोपा ગુજરાતની તાકીદ વાપી પાનના નિને પ્રતિષ્ઠા કરવા માકો છે. પરન્તુ બવાથી અને For Private & Personal Use Only www.jainelibrary.org
SR No.520001
Book TitleJain Journal 1938 01 to 12
Original Sutra AuthorN/A
AuthorJain Bhawan Publication
PublisherJain Bhawan Publication
Publication Year1938
Total Pages646
LanguageEnglish
ClassificationMagazine, India_Jain Journal, & India
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy