________________
Vol. II. 1996
Jain Education International
તપાગચ્છીય નવિમલગણિ વિરચિત...
शार्दूलविक्रीडितम्
भग्नं पातकजातशाखिनिवहैरापच्छिवाभिर्गतम् । दृष्टेऽस्मिन् भवदीय-दर्शनमहानादे दयायुक् प्रभो ॥८ ॥ चकारादिमसिद्धसाध्यमहिमा ऐंकार ह्रींकारयुक् । मायाबीजसमन्वितो विसहर स्फुलिंगनाऽऽश्लेषितः ॥ अर्हं श्रीनमिऊणपासकलितस्त्रैलोक्यसौख्याकरो
भूयाश्च्छ्रीधरणेन्द्रसेवितपदः पार्श्वप्रभुर्भूतये ॥९॥ [शार्दूल]
कारप्रथितावदाततरयुक् कारसाराश्रित:
पद्मावत्यै नमो + म्लस्यु हन हन ] दहता रक्ष रक्षेति युक्तः ॥ क्लीं श्रीं क्लीं ह्यौं+++ प्रतियति समयं सस्वधामंत्रबीजम्,प्रोद्यद्धामप्रतापान्वितविशदतरस्फारवीर्यप्रचारः ॥१०॥
स्त्रग्धरा
ये जानन्ति जपन्ति संततमभिध्यायंति मंत्रद्विकम् । तेषां साम्राज्यलक्ष्मीः, कृतकलनिलया जायते संमुखीना ॥ सप्ताङ्गा गाङ्गनीराकृतिविशदयशोराशिरुज्जृम्भतेऽस्मिन् । लोके संपूर्णकामोऽमितगुणनिकरस्थैर्यमालंबते ते ॥११॥ कृत्वाऽलीके च वामेतरभुजयुगले नाभिदेशे सुवत्से । शस्ते हस्तद्वये वा अभिमतफलदं मूर्ध्नि संस्थापयित्वा ॥ पार्श्वं शंखेश्वराख्यं सुरतरुकरणि ये जयंतीति शश्वत् । ते भव्या यांति सिद्धि तनुतरदुरिताः द्वि- त्रिकैः सद्भवैश्च ॥१२॥
शार्दूलविक्रीडितम्
पार्श्व ! त्वत्पदपद्मपूजनकृते सत्केतकीनां वने । तीक्ष्णैस्कटकंटकैश्च सततं विध्यंति येषां कराः ॥ तेषां चारु-पतिवरेव भविनां चत्रित्वशक्रश्रियः । स्वैरं स्थैर्यतया चलत्वरहिता भव्यान् भजन्ते प्रभो ॥१३॥
आकल्पं जनुषो मयाऽद्य सुतरां जातं प्रशस्योदितः । श्लाघ्यं जीवितमद्य हृद्य सफलं श्रेयानयं स क्षणः ॥ जाताकृत्य कृतार्थिनी बहुफला सा धारिका कारिका । सौख्यस्यैव यदीश ! शर्मकृदिदं त्वद्ध्यानमध्यापितं ॥ १४ ॥ लोला त्वद्भुति-लोलुपे तव गुणग्रामाय ते मे श्रुती । नित्यं त्वद्वदनावलोकनजुषी स्वामिन् पुनश्चक्षुषी ॥ शीर्षं त्वत्पदमंडनं तव विभो ! ध्यानैकतानं मनो । जातं तन्मम सर्वमेव शुभकृदात्माप्ययं त्वन्मयः ॥१५॥
For Private & Personal Use Only
*
૩૫
www.jainelibrary.org