________________ Vol. 1-1995 धर्मोपछिी .... देव त्वद्वदनावलोकनयनप्रोद्भदहर्षाश्रुभिः / / सिक्तो मे हृदयालवालवलये पुण्यैः पुराणै: पुरा / न्युप्तस्त्वन्नमने मन्दोस्थतरः सोऽयं तु रोमोगमै र्जातांकुर इव क्षणेन फलितः श्रेयः फलेदद्धतम् / / 3 / / पूर्णाः अद्य मनोरथाः शुभकथा जाता: प्रथा सर्वथा दत्तो दुःखजलांजलि: कलिमल: काले कलौ क्षालितः। तीर्णोयं भवसागरः शिवपुरी दूरेणयस्मान्नगानागात्कस्यचनपि पूर्वमपि हि स्वामिभवद्दर्शनात् // 4 // मुक्तं यत्स्वगृहं ग्रहः स हि महामोहस्यमुक्तो महा(नध्वाक्तामि यादेष) दुस्तरतरः प्राप्तः स मार्ग: शिवः / आरूढं विमलाचलं यदिह तत् प्रोच्चैर्गुणस्थानक दृष्टं त्वत्पदपङ्कजं च परमानंदं पदं तन्मया / / 5 / / साक्षाद्रक्षितदक्षताहितमतिर्यक्षः कपीभवत् पादाम्बोजमधुव्रतः प्रतिपदं जायात् स शत्रुञ्जये। यस्त्वन्नामनिकामसादरमते: संघस्य यात्राक्षणे मार्गे दुर्गासरित्सचौरचरटारण्येपि साहायकृत् // 6 // आदौ श्रीमरुदेवि-शांति-ऋषभ-श्रेयांस-चैत्यं ततो नेमि-वीरजिनं प्रणम्य ऋषभं स्वर्गाधिरोहे स्थितम् / पार्श्व नौमि तमिन्द्रमण्डपगतं श्रीसुव्रतं रैवतं वीरं सत्यपुरेश्वरं विरचितं श्रीवस्तुपालेन च // 7 // भक्त्य स्तौमि विदेहमण्डनजिनान् सीमंधराद्यानपि श्रीनन्दीश्वरमत्र चित्रजननं चाष्टापदं पाण्डवान् / कोटाकोटि-जिनानथो विहरतो वंदे प्रभोः पादुकान् नानालेप्यमयान् कृतान् जिनवरानत्र त्रयोविंशति / / 8 / / वामं भ्राममकामकामविलसन् सत्पुण्डरीकादितस्त्रस्तोऽहं भवकानने मुनिमनः सत्पुण्डरीकांशुभत् / त्वामेकं शरणं करोमि भगवन् श्रीपुण्डरीकान्वितं भक्त्या सेवककल्पपादप विभोः श्रीपुण्डरीकाचले / / 9 / / (उपजाति) संवत्सरे सरस-लोचन-लोक-चन्द्रे चैत्येषु चैत्र बहुलाष्टमीवासरे च / सानंदमादिजिनमत्र विधाय यात्रामानन्दसूरिगुरु-शिष्यलवः स्तवीति // 10 // // इति श्रीशत्रुञ्जयचैत्य परिपाटीस्तोत्रम् श्री अमरनभरिकृतम् // Jain Education International For Private & Personal Use Only www.jainelibrary.org