________________
२०८ ]
ए ८० ॥ आसीदूकेशवंश्येषु थुल्ल शाखा समुद्भवः ।
Jain Education International
मंत्री दुर्लक्षसिंहाख्यः पद्मस्तस्यांगजः पुनः ॥ १ जिणाको जिनभक्तात्मा नोडाकः कृत्यसाधनः । धनी धनपतिते पद्माकस्य सुतास्त्रयः ॥ २ आर्या भार्या जिणाकस्य सती जासलदेविका । वर्जंगः स्मरसिंहच पुत्रद्वयमिदं तयोः ॥ ३ तत्र वजंगजः सर्वसमः समधरोऽजनि । सुतः समरसिंहस्य सालिगः श्लाघनीयधीः ॥ जीवादेवीभवो भाति मेधराजः परः पुनः ॥ ४ नोडाभार्या. नामदेवी होली सुतौ तयो द्वौ । siसा - मल्हसंज्ञौ हर्षाख्यः सोमदत्तश्व ॥ ५ पुत्रिकापंचकं चासीत् गुरुभक्तिपरायणम् । वीमाई च तथा चेली सारू वारू धनाईति ॥ ६ श्रीवत्स - श्रीमन्तौ साधुसदयवत्स - शत्रुशल्यौ च । इति हंसराज हंसल देव्योः पुत्रा भुवि ख्याताः ।। ७ मल्हूभार्या माणिक देवी जाता अमी जगत्ख्याताः । श्रीधर - सुरपति-सु (शु) भकर - सहस्रमल्लाः सुते द्वे च ॥ ८ मांजू - कस्तुराईनाम्न्यौ भार्या [s]स्ति सीधरस्य सती । सिरियादेवी पुत्राश्चत्वारः ख्यातनामानः ॥ e तेषूदयकर्ण - आसकर्ण - श्रीकर्ण - राजमल्लाश्च । छाजी - पूनाईनामतश्च पुत्र्यो तथा जाते ॥ १० रत्नादेवी सुरपतिभार्या शुभकरस्य रंगादे | सद्धर्मकर्मनिरता सइस्नमलस्य सहसादे || ११
राजस्य जाया [s]स्ति रजाई धर्मतत्परा । गुरुगच्छसाधुसाध्वीनां भक्तिव्यक्तिमनोहरा ॥ १२ वहादेवी जाता (जाया) धनपतिसाधोः सुतास्तु चत्वारः । शिवदत्तो नगराजो लबराजो जीवराज इति ॥ १३ जज्ञे [s]थ नगराजस्य तनयः सज्जनाभिधः । तस्यास्त्युदयसिंहाख्यस्तनयो दीप्तिमानति ॥ १४ रत्नाई कुक्षिरत्नानि लपराजस्य सूनवः । सोनपाल - पूनपाल - अमीपालादयोऽद्भुताः ॥ १५ दिल्ली - गूर्जर - मालव- सिंधुषु मरुमंडले च नृपमान्या । मंत्रीपद्मस्य संततिरुदयवती निरुपमा भाति ॥ १६
For Private & Personal Use Only
જ્ઞાનાંજલિ
www.jainelibrary.org