SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ પુણ્યશ્લોક મહામાત્ય વસ્તુપાલના પ્રસિદ્ધ શિલાલેખે તથા પ્રશસ્તિ લેખો ( 301 .........हतमं...........नन्दीश्वरसत्यपुरशकुनिकाविहारकपर्दियक्षायतनोद्धार अनुपमाभिधा[६]नमहासरोवरप्रभृतिप्रधानधर्मस्थानपरंपराविराजितस्य श्रीशधुंजयमहातीर्थमौलिमुकुटायमानस्य श्री[ ? युगादि तीर्थकर ग्रीऋषभदेवभवनस्याग्र...............प्रतोली कारिता [7] भूयाद्भवलयस्य वीरधवलः स्वामी समुद्रावधेः श्रीमुद्राधिकृतः कृतः सुकृतिना येनाश्वराजात्मजः / यस्मा ... ...................विश्वोपकारव्रती // 1 // ध[८]न्यात्मा खलु वस्तुपालसचिवः सर्वोऽपि सम्पद्यते यसंपर्कवशेन मेदुरमदोद्रेको विवेकी जनः / तजन्मा............कौतुकमहो (?)............ ..................क्तिनुते नैवान्तरं किंच[९]न // 2 // त्यागाराधिनि राधेये ह्यककर्णैव भूरभूत् / / उदिते वस्तुपाले तु द्विकपर्णा वर्ण्यतेऽधुना // 3 // श्रीवस्तुपालते[जापालौ जगतीजनस्य चक्षुष्यौ / / पुरुषोत्तमाक्षिगतयोः स्यातां सदृशौ न रवि-शशिनोः // 4 // [10] ताभ्यामेव च श्रीगुर्जरेन्द्रसचिवाभ्यामिहैव प्रतोल्याः पश्चिमभागभित्तिद्वये श्रीआदिनाथदेवयात्रायातश्री: ............हस्नात्रोत्सवानिमित्तं पूर्णकलशोपशोभितकरकमलयु गलं स्वबृहद्वान्धवयोः ठ० [11) श्रीलूणिग महं० श्रीमालदेवयोः श्रीमदेवाधिदेवाभिमुख मूर्तिद्वयमिद कारितं // छ॥ . लावण्यांगः शिशुरपि.........कस्य नासीत्प्रशस्यः __ श्लाघापात्रं दधदपिकलामात्रमिदुर्विशेषात् / दत्ते चिंतामणिरणुर 12 पि प्रार्थितानि प्रजानां तापक्लान्ति विधुवति सुधाबिंदुरप्यंगलग्नः // 1 // मंत्रीश्वरः स खलु कस्य न मल्लदेवः स्थानं............निजान्वयनामधेयः। निम्पिष्य निर्दयमधर्ममयं यदंगं येनोदमूल्यत कलिप्रतिम[१३]ल्लदर्पः // 2 // मल्लदेव इति देवताधिपश्रीरभूत्रिभुवने विभूतिभूः / / धर्मकर्मधिषणावशो यशोराशिदासितसितद्युतिद्युतिः // 3 // तथा श्री शधुंजयमहातीर्थयात्रामहोत्सवे समागच्छदतुच्छश्रीश्रमणसंघा १४]य कृतांजलिबंधबंधुरं प्रतोल्याः पूर्वभागभित्तिद्वये स्वकारितमेतयोरेव श्रीमहामात्ययोः पूर्वाभिमुख [मूति] युगलं स्वागतं पृछ(च्छ)ति / उक्तं च एतदर्थसंवादि अनेनैव श्रीशारदाप्रतिपन्नपुत्रेण महा 15 कविना महामात्यश्रीवस्तुपालेन संघपतिना अध मे फलवती पितुराशा मातुराशिषि शिखांऽकुरिताद्य / श्रीयुगादिजिनयात्रिकलोकं प्रीणयाम्यहमशेषमखिन्नः // 1 // Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.230162
Book TitlePunya Shloka Mahamatya Vastupalna Aprasiddha Shilalekho tatha Prashastilekho
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPunyavijayji
Publication Year1969
Total Pages4
LanguageGujarati
ClassificationArticle & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy