________________
પુણ્યશ્લેાક મહામાત્ય વસ્તુપાલના અપ્રસિદ્ધ શિલાલેખા તથા પ્રશસ્તિલેખા [ tee
शिलालेखाङ्क १
[१] ॥ ६० ॥ ॐ नमः श्रीसर्वज्ञाय ॥ विश्वस्थितिप्रथमनाटकसूत्रधारो
ब्राह्मं महो धृतम... .नम्रकिरीटकोटि
शक्र. .. सुरा स युगा [२] दिदेवः ॥ १ ॥ स्वैरं भ्राम्यतु नाम वीरधवलक्षोणींदुकीत्तिदिवं
पातालं च महीतलं च जलधेरन्तश्च नक्तंदिवं । धीसिद्धांजन निर्मलं विजयते श्रीवस्तुपालाख्यया
तेजःपाल [३] समाह्वयाभवदिदं यस्था द्वयं नेत्रयोः ॥ २ ॥ देव स्वर्नाथ ! कष्टुं, ननु क इव भवान् ? नंदनोद्यानपालः,
खेदस्तत्कोऽद्य ? केनाप्यहह ! हृत इतः काननात् कल्पवृक्षः । हुं मा वा [४] दीस्तदेतत्किमपि करुणया मानवानां मयैव
प्रीत्यादिष्टोऽयमुर्व्यास्तिलकयति तलं वस्तुपालच्छलेन ॥ ३ ॥ विश्वेऽस्मिन् कस्य चेतो दस्य विश्वासमुच्चैः प्रौढ - [५] श्वेतांशुरोचिः प्रचयसहचरी वस्तुपालस्य कीर्तिः । मन्ये तेनेयमारोहति गिरिषु..... ..यते गह्वरेषु
सर्वोत्संगा....
.. जल (?). याति पातालमूलम् ॥ ४ ॥
स एष निः- [६] शेषविपक्षकालः
श्रीवस्तुपालः [ पदमद्भुतानाम् ] । यः शंकरोषि प्रणयिव्रजस्य विभाति लक्ष्मीपरिरम्भरम्यः ॥ ५ ॥ किं ब्रू. ..ह...... .. नीरनि......... मुष्य श्रीवस्तुपालसचिवस्य [७] गुणप्ररोहम् । दैन्या गिरो... नेक...
प्रीतिस्पृशः किमपिः यत्र दृशः पतन्ति ॥ ६ ॥ लायोन वीरधवलः क्षितिपावतंसः
कैर्नाम विक्रम- नयाविव मूर्तिमंतौ । श्री [4] [वस्तुपाल] इति वीरललामतेज :
पालश्च बुद्धिनिलयः सचिवौः यदीयौ ॥ ७ ॥ अनंतप्रागल्भ्यः [स] जयति बली वीरधवलः
शैल सांभधि भुवमनिशमुद्धर्त्तमनसः ।
[९] [ष्ठौ ] मठपति-कोला [धिप] कलामदां विभ्राणौ मुदमुदयिनीं यस्य तनुतः ॥ ८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org