SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ પુણ્યશ્લેાક મહામાત્ય વસ્તુપાલના અપ્રસિદ્ધ શિલાલેખા તથા પ્રશસ્તિલેખા [ tee शिलालेखाङ्क १ [१] ॥ ६० ॥ ॐ नमः श्रीसर्वज्ञाय ॥ विश्वस्थितिप्रथमनाटकसूत्रधारो ब्राह्मं महो धृतम... .नम्रकिरीटकोटि शक्र. .. सुरा स युगा [२] दिदेवः ॥ १ ॥ स्वैरं भ्राम्यतु नाम वीरधवलक्षोणींदुकीत्तिदिवं पातालं च महीतलं च जलधेरन्तश्च नक्तंदिवं । धीसिद्धांजन निर्मलं विजयते श्रीवस्तुपालाख्यया तेजःपाल [३] समाह्वयाभवदिदं यस्था द्वयं नेत्रयोः ॥ २ ॥ देव स्वर्नाथ ! कष्टुं, ननु क इव भवान् ? नंदनोद्यानपालः, खेदस्तत्कोऽद्य ? केनाप्यहह ! हृत इतः काननात् कल्पवृक्षः । हुं मा वा [४] दीस्तदेतत्किमपि करुणया मानवानां मयैव प्रीत्यादिष्टोऽयमुर्व्यास्तिलकयति तलं वस्तुपालच्छलेन ॥ ३ ॥ विश्वेऽस्मिन् कस्य चेतो दस्य विश्वासमुच्चैः प्रौढ - [५] श्वेतांशुरोचिः प्रचयसहचरी वस्तुपालस्य कीर्तिः । मन्ये तेनेयमारोहति गिरिषु..... ..यते गह्वरेषु सर्वोत्संगा.... .. जल (?). याति पातालमूलम् ॥ ४ ॥ स एष निः- [६] शेषविपक्षकालः श्रीवस्तुपालः [ पदमद्भुतानाम् ] । यः शंकरोषि प्रणयिव्रजस्य विभाति लक्ष्मीपरिरम्भरम्यः ॥ ५ ॥ किं ब्रू. ..ह...... .. नीरनि......... मुष्य श्रीवस्तुपालसचिवस्य [७] गुणप्ररोहम् । दैन्या गिरो... नेक... प्रीतिस्पृशः किमपिः यत्र दृशः पतन्ति ॥ ६ ॥ लायोन वीरधवलः क्षितिपावतंसः कैर्नाम विक्रम- नयाविव मूर्तिमंतौ । श्री [4] [वस्तुपाल] इति वीरललामतेज : पालश्च बुद्धिनिलयः सचिवौः यदीयौ ॥ ७ ॥ अनंतप्रागल्भ्यः [स] जयति बली वीरधवलः शैल सांभधि भुवमनिशमुद्धर्त्तमनसः । [९] [ष्ठौ ] मठपति-कोला [धिप] कलामदां विभ्राणौ मुदमुदयिनीं यस्य तनुतः ॥ ८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.230162
Book TitlePunya Shloka Mahamatya Vastupalna Aprasiddha Shilalekho tatha Prashastilekho
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPunyavijayji
Publication Year1969
Total Pages4
LanguageGujarati
ClassificationArticle & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy