SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ પુણ્યશ્લેક મહામાત્ય વસ્તુપાલના અપ્રસિદ્ધ શિલાલેખે તથા પ્રશસિતલેખે [ 37 तत्तादृग्नवधर्मकर्मरचनासंवर्मितानां मुहु र्माहात्म्यं किल वस्तुपालयशसां कः प्रस्तुतं न स्तुते / वन्द्योऽपि द्युसदा सदा कलयति श्वेतांशु-साधिप स्वःस्रोतांसि जटातटे यदुपमापूतानि भूताधिपः // 3 // ईदृक्किञ्चनदानविक्रमधरोद्धारैश्चिराय॑ते / शुद्धं साधु च वस्तुपालसचिवेनेवेति देवो हरिः। श्रीकान्तोऽपि जितासुरोऽपि जगतां धुर्योऽप्ययं वर्णिकां त्वत्कीर्तेरिव दर्शयत्यभिसभं हस्तात्तकम्बुच्छलात् // 4 // श्रीमन्त्रीश ! वसन्तवत् तव यशो लक्ष्मीसखीषु स्वयं गायन्तीषु जगन्निधेरुदरभूः पातालपाता स्मितः / श्रोतुं नाभिपथे विभर्ति निभृतं देवः सहस्रस्फट शङ्के शुक्लसहस्रपत्रमिषतो मूर्धा तमक्षिश्रवाः // 5 // त्वत्कीर्तिच्छन्नमूोगिरिश-गिरिजयोोगभाजोः करान स्पर्श भूयोवियोगव्यसनचकितयोरर्द्धनारीशभावः / जज्ञे श्रीवस्तुपाल ! ध्रुवमयमनयोस्त्वत्प्रतापाग्निकीला लीलाभिस्तारकार्तस्वरवरवपुषोः सन्धिबन्धाभिरामः // 6 // सुरस्त्रीणां वक्त्रैः शुचिभिरभिभूतोऽपि महसा महङ्काराद्वैतं यदकृत कलङ्की हिमकरः / मुदा तेजःपालाग्रज ! तदपि माष्टुं स्मयमयै__ रमीभिर्गायद्भिर्दिशि विदिशि तेने तव यशः // 7 // यदि विदितचरित्रैरस्ति साम्यस्तुतिस्ते कृतयुगकृतिभिस्तैरस्तु तद् वस्तुपाल ! / चतुर ! चतुरुदन्वद्वन्धुरायां धरायां त्वमिव पुनरिदानी कोविदः को विदग्धः ? // 8 // मय्येवं जागरूके शरणमुपगतो मत्प्रभुप्रौढकीति स्पर्धाबद्धापराधस्त्रिभुवनविभुना हुँ किमेतेन पाल्यः / इत्याक्रम्यातितीव्र प्रथमममुमुमाकान्तचिष्मदक्षि च्छद्मा संशोप्य दीनं शशिनमनमयद् वस्तुपालप्रतापः // 9 // पाताले त्वदरातिभूपतिवधूनेत्राम्बुपूरः पतन् पाथोनाथपथैः कदर्थयतु मा पीयूषकुण्डानि नः / इत्यब्धेरमुमुद्धरन्ति विबुधाः श्यामेन सोमायने कुम्भेनेव सकजलं जलमिदं तल्लक्ष्मलक्ष्यादिह // 10 // अस्मत्प्रभुप्रभवतीव्रतरप्रतापस्पोद्धतः कथमनेन धृतोऽयमौर्वः / यात्रोत्सवे तब वसन्त ! महीरजोभिरित्थं क्रुधेव पिदधुर्जलराशिमश्वाः // 11 // Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.230162
Book TitlePunya Shloka Mahamatya Vastupalna Aprasiddha Shilalekho tatha Prashastilekho
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPunyavijayji
Publication Year1969
Total Pages4
LanguageGujarati
ClassificationArticle & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy