________________ જ્ઞાનચંદ્રકૃત સંસ્કૃતભાષા-નિબદ્ધ “શ્રીરંવતતીર્થ સ્તોત્ર रत्नानि तान्यपि चतुर्दश यत्पुरस्ता न्नूनंजगत्तृणमुलापति न स्पृशति / विश्वैकरत्न भवता तवतात्मजेन मन्ये समुद्रविजयेन जितः समुद्रः // 9 // माहात्म्यस्य भणितु भुवनातिशायि श्रीरेवतस्य न तु वागधिपः किमीशः / नेमीश्वरस्य विजिनांतर वैरिणोपि प्रेयानभूत् समवसृत्यणुबंधतो यः // 10 // कल्याणकत्रयजिनालय भूत्रयेपि नेमिं नमामि चतुराननस जनाभ। देवेन्द्रमण्डप जिनानथ दिव्य कुण्ड दौर्गत्यतापमलहारि गजेन्द्रपाद // 11 / / शत्रुअयाभिध गिरीश कृतावतार _श्रीवस्तुपालसचिवेशविहारसार / सम्मेतचैत्य भवनेन युगादिदेव मष्टापदेन च निविष्टमह नमामि // 12 // राजीमती किल स निर्झर कन्दराया मणि नेमि-विरहादि-वशो चयन्ती / अम्बेव यात्रकजने दुरितापहन्त्री दिव्यांबका जयति कामित-कामधेनु // 13 // व देऽवलोकशिखरे तमरिष्टनेमि वैषम्यमाक् शिखरशेखरतामितौ तौ / प्रद्युम्न शाम्ब मुनिकेवलिनो दिशंता वुच्चैर्महोदयपद तु यथा तथेति // 14 // श्रीमान् सहस्रसहकारवनेन लक्षा -रामेण नेमिपदपंकज-पावितेन / तीर्थात्मकः शुचिरयां क्षितिभृत्समन्तात् जीयान्निशास्वपि सदोषधिदीपदीप्तः / / 15 / / ज्ञानेन्दु रुग्विदित वैद्यसुरेन्द्र वन्य विश्वाभिन द्य यदुन'दन सम्मदेत / स्तोत्रं पठन्निदमनन्यमनाः सुतीर्थ ___ यात्राफल' शुभमतिल भते स्थितोऽपि // 16 // इति श्रीगिरनारचैत्यपरिपाटीस्तवनम् विहितं श्रीज्ञानचंद्रसूरिभिः / Jain Education International For Private & Personal Use Only www.jainelibrary.org