________________
(९१) पद्धे (वणि) पौषधोपवासिकम् । अतिथिसंविभागिकम् । पश्चिमसंल्लेखनामरणान्तिकम् । एतानि चत्वारि शिक्षाव्रतानि । तत्र शीलव्रतानि कथितानि श्रावकधर्मश्चेति ।
(६) तिश्री गुप्तयः । कतमा : ? | कायगुप्ति । वचोगुप्ति । मनोगुप्तिरिति । तत्र मायगुप्ति मस(श)यनासनादाननिक्षेपणस्थानचंक्रमणाकुञ्चनप्रसारणादीनां कायचेष्टानियमः। स एषा कायगुप्ति म । वाचनप्रच्छनप्रश्नव्याकरणादिषु वाग्गुप्ति म । मनोगुप्तिर्नाम सर्वसावद्यसङ्कल्पनिरोधः, तथा अकार्यका(क) रणचिन्तनीयस्य निरोधः । स मनोगुप्तिः । एताः तिश्री गुप्तयः।
(७) पञ्चसमितयः कितमाः? ईर्या-भाषा-एषणा-आदान निक्षेपणोत्सर्गाश्चेति। तत्र ईर्यासिमिति म 'इ(ई)रगतै' धात्वर्थे । ईर्या नाम रथस(श)कटयानवाहनाक्रान्तेषु मार्गेषु प्राशुकविविक्तेषु सूर्यरश्मिप्रकाशितेषु युगम(युग) मात्रदृष्टिना भूत्वा गमनागमनं कर्तव्यमिति ! एषा ईर्यासमितिः ॥ भाषासमिति म हितमितअसन्दिग्धनिरवद्यार्थनियमभाषिणी वाणी भाषितव्या । एषा भाषासमिति म !! पाणिपात्रे भिक्षागोचरगतेन अननुमताऽकृतअकारितअसङ्कल्पितनवकोरिपरिशुद्धं दशदोषविजितं चतुर्दशमलविशुद्धं निर्द्धमं भोक्तव्यमिति सा एषणासमिति म । आदाननिक्षेपणा समिति म अङ्गोपाङ्गप्रत्यङ्गाकुञ्चनप्रशा(सा)रणादीनां निषद्यास(श)य्यासनादीनां अवस्य(श्यं) निरीक्ष(क्ष्य) पिच्छकेन प्रमार्य(ज)नादाननिक्षेप:(पादि ?) कर्तव्यमिति । सा एषणा(एषा)ऽऽदाननिक्षेपणासमितिः । उत्सर्गसमिति म स्थाण्डिल्ये स्थावरजङ्गमजन्तुविवजिते निरीक्ष(क्ष्य) प्रमृज्य वातमूत्रपुरीषोत्सर्गश्लेष्मादीनां (वातमूत्रपुरीषश्लेष्मादीनां उत्सर्ग :) कर्तव्यः । सा उत्सर्गसमितिनार्म । एता(:)पञ्च समितयः
८:दश धर्मानुभावना : । कतमा : ? | उत्तमक्षमामाईवाजवसत्यसौ(शौ)चसंज(य)मस्त(त)पस्त्यागाकिञ्चि(ञ्च)न्यब्रह्मचर्यमिति । उत्तमक्षमा नाम सर्वसत्त्वसहिष्णुत्वम्। मार्दवं नाम मृदुत्वम् । आर्जवं नाम ऋजुत्वम् । सत्यं नाम अवञ्चकत्वम् सौ(शौ) चं नाम निर्लोभत्वम् । सं(य)मो नाम द्विविध :- इन्द्रियसंज(य) मः। प्राणसंज(य)मश्चेति । तपो नाम इच्छानिरोधः । त्यागो नाम निर्ममत्वम् । आकिञ्चन्यं नाम अपरिग्रहत्वम्। ब्रह्मचर्यं नाम अमैथुनत्वम् । एता दश धर्मानुभावना (:)। .
(९) द्वादशानुप्रेक्षा(:)।कतमाः? । अध्रुव(:) अस(श)रण(:)।अनित्यः। संसार :। एषः (एक:) । अन्यः । अशुचि (:) आश्रवः । संवरः। निर्जराः (रा)।लोकः। बौधि:(धे:) दुर्लभत्वम् । धर्मस्वाख्यात(:) । एत(ता) द्वादशानुप्रेक्षा भवन्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org