________________
103
शुभेभ्यः स्वेच्छया दद्यात्प्राणान् प्राणी, जयं पुनः । नाऽपि पुत्राय शिष्याय गुरवे प्रतिवादिने
॥६६।। तापं स्तम्वेरमस्य प्रकट[य]ति कर: शीकरैः कुक्षिमुक्षन् । पङ्काकम्पनाऽऽवहति तटतूलपुणपण्याङ्गनादिभिः (?) ॥६७॥ स्त्रीमुद्रां झषकेतनस्य महतीं सर्वार्थसंपत्करी ये मूढाः प्रविहाय यान्ति कुधियो मिथ्या[फला]न्वेषिणः । ते तेनैव निहत्य निर्दयतरं नग्नीकृता मुण्डिताः केचित्पञ्चशिखीकृताश्च जटिन: कापालिकाश्चाऽपरे ॥६८।। वचनीयमेव मरणं भवति कुलीनस्य लोकमध्येऽस्मिन् । मरणं कालपरिणतिरियं तु जगतोऽपि सामान्यम् ॥६९।।
जानन् दाहात्म्यं. यार्यमति. त्येभ्यः स्वेच्छया. पायाः हि प्रतिपद्य. प चण्डानलोद्भूत. इन् हरो हरि. ल्पस्थानादियोगश्च. स्माकं बत मण्डले. त्मा सर्वगतो. पतति पतति. मोगोऽपायपरो. कि नोपकृतं. तस्तस्यास्ति.
श्लोकानुक्रमणिका
कोऽयं नाथ जिनो. क्षिपत्वग्नौ दत्तं. गुणवानिति प्रसिद्धः. गुणिनि गुणज्ञो. गुणेष्वादरः कार्यो. जीर्यन्ति जीर्यत:. तथ्ये धर्मे ध्वस्त. तदासनाद्यभोगश्च. तापं स्तम्बेरमस्य. त्यागश्च तदनिष्टा. दुःखं दुष्कृतसंक्षयाय. धर्मोऽयं धनवल्लभेषु. नमस्यामो देवान्ननु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org