________________
101
1५१॥
॥५३॥
-- ------------- --------- ति विषयवारितगतिः । बके चान्द्रः सर्वो गुणसमुदयः किञ्चिदधिको गुणाः स्थाने मान्या नरवर ! न हि स्थानरहिताः ॥५०॥ ये काकिणीमपि महापणहिण्डमानरण्डाकरण्डशरणां न गुणा लभन्ते । ते बन्धकोविदकुविन्दकरारविन्दमैत्रीमवाप्य नृपतीनपि लोभयन्ति यत्पयोधरभारेषु मौक्तिकैर्निहितं पदम् । तत्प्रच्छादितरन्ध्राणां [गुणाना]मेव चेष्टितम् ॥५२॥ गुणेष्वादर: कार्यो न वित्तेषु कदाचन । सुलभं गुणिनां द्रव्यं दुर्लभा धनिनां गुणाः गुणिनि गुणज्ञो रमते नाऽगुणशीलस्य गुणिनि परितोषः । अलिरेति वनात्कमलं न दुर्दुरास्त्वेकवासेऽपि वद भो भट ! किं कुर्मः कर्मणां गतिरीदृशी । दुषिधातोरिवाऽस्माकं गुणो दोषाय जायते ॥५५॥ उत्पतति पतति तिष्ठति भूमौ परिलुठति खनति चाऽऽधारम् । कर्दमकूपे घटकः सगुणोऽपि न पूरयत्युदरम् जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः । चक्षुश्रोत्राणि जीर्यन्ति तृष्णैका तरुणायते दुःखं दुष्कृतसंक्षयाय महतां क्षान्तेः पदं वैरिणः कायस्याऽशुचिता विरागपदवी संवेगहेतुर्जरा सर्वत्यागमहोत्सवाय मरणं जाति: सुहृत्प्रीतये संपद्भिः परिपूरितं जगदिदं स्थानं विपत्तेः कुतः
॥५४॥
॥५६॥
॥५७॥
॥५८।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org