________________ जून - 2012 143 वधानातिवर्तित्वाद् युगपत्सर्वभासनं तत्त्वज्ञानत्वात् प्रमाणम् / ' –अष्टशती-अष्टसहस्री 20. “कस्स व णाणुमयमिणं जिणस्स जइ होज्ज दो वि उवओगा / णूणं ण होति जुगवं जओ णिसिद्धा सुए बहुसो // " "न चाऽतीवाऽभिनिवेशोऽस्माकं युगपदुपयोगो मा भूदिति, वचनं न पश्यामस्तादृशम्' - तत्वार्थ० सिद्ध० टीका-१.३१ 21. आगळ सन्मतितर्कने आधारित चर्चामां विचारविमर्श जुओ. 22. जुओ टि. 18 23. जेम ऊर्जा ओक ज होवा छतां गतिऊर्जा, स्थितिऊर्जा, उष्माऊर्जा व. अनेक स्वरूपे व्यक्त थाय छे. आपणने भले ओ स्वरूपो तद्दन भिन्न जणातां होय, परन्तु वैज्ञानिको तो ओ तमाम स्वरूपोमां वर्तती ऊर्जाने मूलभूतरूपमां अक ज जुओ छे. तेम अत्रे शक्तितः अभेद समजवो जोइओ. 24. सिद्धसेन दिवाकरजीना अभेदवादने प्राचीन अभेदवादथी जुदो पाडवा अत्रे अने _ 'भेदाभेदवाद' अq तत्पूरतुं नाम आप्युं छे. 25. प्राचीन अभेदवाद केवलदर्शनने स्वीकारवानो निषेध करतो होवाथी, अत्रे अने दिवाकरजीना अभेदवादथी जुदो पाडवा 'दर्शनसमुच्छेदवाद' तरीके ओळखाव्यो 26. जुओ टि. 4 27. जुओ टि. 8 28. श्रीअभयदेवसूरिजीओ युगपद्वादीना मते फक्त "णियमऽपरित्तं' अटलो ज पाठभेद देखाड्यो छे. पण टीकामां उद्धृत युगपद्वादी-टीकानो अंश अने अर्थसङ्गति जोतां गाथानो उत्तरार्ध युगपद्वादीना मते “सागारगयग्गहणणियमऽपरित्तं अणागारं" ओवो होवो जोईओ अम लागे छे. 29. दंसणनाणा इति दर्शनज्ञाने नाऽन्यत्वं न क्रमापादितभेदं केवलिनि भजते इति शेषः / ... यत्तु क्षयोपशमनिबन्धनक्रमस्य केवलिन्यभावेऽपि पूर्वं क्रमदर्शनात् तज्जातीयतया ज्ञानदर्शनयोरन्यत्वमिति टीकाकृव्याख्यानं, तत् स्वभावभेदतात्पर्येण सम्भवदपि दर्शने ज्ञाननिमित्तत्वनिषेधानतिप्रयोजनतया कथं शोभते इति विचारणीयम् -ज्ञानबिन्दु. 30. प्रस्तुत गाथाना विस्तृत विवेचन माटे जुओ अनुसन्धान 56, पृ. 160