________________
१४०
अनुसन्धान-५९
अवस्था क्षायिक कहेवाय छे. ६. आ प्ररूपणाओ माटे जुओ अभिधानराजेन्द्रकोशगत दंसण, दंसणावरण,
अणागारोवओग व. शब्दो. ७. आ पछी अभेदवादीओ तरफथी करायेली अन्य ३-४ दलीलो पण वि.ण.मां
छे. पण आ दलीलो आ मतनुं हार्द समजवामां अतीव उपयोगी न होवाथी
अत्रे नथी लखी. ८. अत्रे अभेदवादीओनो जे तर्क अने अनुं निराकरण दर्शाव्युं छे ते वि.ण.गत
नीचेनी गाथाओने आधारे छे : "णाणं वत्तं दंसणमव्वत्तं भणइ देसियं समए । तो णाणदंसणाणं जिणम्मि सविसेसणं जुत्तं ॥१८८॥ "भण्णइ केवलदसणमव्वत्तं जेण होज्ज को हेऊ ? । जइ नाणाओ अन्नं वत्तं च हवेज्ज को दोसो ? ॥१८९।। "जह सव्वं विण्णेयं नाणेण जिणोऽमलं विजाणाइ । तह दंसणेण पासइ णिययावरणक्खए सव्वं ॥१९०।। "जेसिमणिटुं दंसणमण्णं णाणा हि जिणवरिंदस्स । तेसिं न पासइ जिणो सविसयणिययं जओ नाणं ॥१९१॥"
___ आ गाथाओना अत्रे दर्शावेला अर्थ करतां तद्दन जुदो अर्थ वि.ण.नी अक्षरगमनिका टीका (-कुलचन्द्रसूरिजी, प्र.- दिव्यदर्शन ट्रस्ट-धोळका, वि.सं. २०६७)मां आपवामां आव्यो छे. लेखमां आ ४ गाथाओमांथी प्रथम गाथाने अभेदवाद-परक अने पछीनी ३ गाथाने क्रमवादपरक समजाववामां आवी छे. ज्यारे उपरोक्त टीकामां प्रथम गाथाने क्रमवादपरक, बीजी गाथाने परपक्षनी अने त्रीजी-चोथी गाथाने पुनः क्रमवादपरक बताववामां आवी छे. टीका -
"सिद्धान्ती स्वलक्षणमेव भणति । तथाहि - ज्ञानं व्यक्तं स्पष्टं साकारत्वात्, दर्शनमव्यक्तमस्पष्टं निराकारत्वात्, देशितं- निर्दिष्टं समये- सिद्धान्ते तीर्थकरगणधरैः। ततो ज्ञानदर्शनयोः जिने- केवलिनि सविशेषणं- साकारनिराकारभेदभिन्नत्वं युक्तं- युक्तिसङ्गतम् ॥१८८॥
"अथ केवलज्ञानदर्शनयो नात्वमभ्युपगम्य परेण भण्यते परवादिना । तथाहि - केवलदर्शनं येन हेतुना अव्यक्तं भवेत् स हेतुः कः ? इत्येकः प्रश्नः । अथ द्वितीयः प्रश्नः । यथा - यदि ज्ञानात् दर्शनम् अन्यत् व्यक्तं च भवेत् तहि को दोषः स्यात् ? न कोऽपि दोष इति पराशयः ॥१८९॥
"सिद्धान्ती प्राह - जह सव्वं..."