________________
निर्विकल्पकचाक्षुषे; तदुभयं सविकल्पके चाक्षुषे । परस्परात्यन्ताभावसमानधिकरणयोर्धर्मयोरेकत्व(त्र) समावेशः सङ्करः । । जन्यधीळप्तिधीः, तज्जन्या धीरनुमितिः, तन्मात्रवृत्तिजातिर्घटत्वं; तच्छूसत्वे सति ज्ञानत्वस्याऽनुमितावपि सत्त्वादतिव्याप्तिस्तद्व्यावृत्तये शून्यपदम् । न्यधीजन्यमात्रवृत्तिजातिरनुमितित्वादिकं, तच्छून्यस्य परमाण्वादावतिव्याप्तेः अस्मज्ञानपदम् । जन्य: कुलाल:, तज्जन्यो घटः, तन्मात्रवृत्तिजातिर्घटत्वं; तच्छून्यत्वे सति ज्ञानत्वस्याऽनुमितावपि सत्त्वादतिव्याप्तिस्तद्व्यावृत्तये धीपदमिति दिक् ।
जन्य धीाप्तिधी:(१) सादृश्यधी:(२) पदधी:(३), एतज्जन्या धीरनुमितिधी: (१) उपमितिधी: (२) शब्दधी:(३); तन्मात्रवृत्तिजाति: अनुमितित्वं(१) उपमितित्वं(२) शब्दत्वं च(३) । तच्छून्यत्वे सति ज्ञानत्वं संक्षात्कारमात्रे-साक्षात्कारत्वावच्छित्रसाक्षात्कारे वर्तते । साक्षात्कारान्यावृत्तित्वे ति साक्षात्कारवृत्तित्वं साक्षात्कारत्वं इति फलितोऽर्थः । - ननु श्रुतिवाक्यजन्यं ज्ञानं श्रवणं (१) इतरभेदानुमितिमननं (२) मुहुर्मुहुसुचिन्तनं निद(दि)ध्यासनं, तथा च जन्या धीः श्रवणधीर्मननधीनिद(दि)ध्यासनधीस्तज्जन्या धीः साक्षात्कारधीस्तन्मात्रवृत्तिजातिः साक्षात्कारत्वं, तत्र तच्छून्यत्वे सति ज्ञानत्वाभावात्तत्त्वसाक्षात्कारे व्यभिचार इत्यत आह-मानसे ति । पनिसावृत्तित्वेन जातेविशेषणीयत्वात्, मानसत्वं च जातिविशेषः इत्यास्तां विस्तरः। :: निर्विकल्पकमतीन्द्रियमिति। अतीन्द्रियत्वं च साक्षात्कारनियामकप्रत्यारस्पनाश्रयत्वम् । साक्षात्कारत्वनियामिका या प्रत्यासत्तिस्तदनाश्रयत्वमित्यर्थः।। .. यत्र घटत्वविशिष्टो घटस्तत्सम्बन्धश्चेत्युभयं भासते, केवलं घटो भासते
शं ज्ञानं साक्षात्कारः; अयं घट इति ज्ञाने घटत्वतत्सम्बन्धादेर्भासमानत्वात् त बभिचारः स्यादित्यत आह - अयमिति । निःप्रकारकमित्यर्थः ।
.
..
5'
• '
६२. मुद्रिते पृ. १८।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org