SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ 69 IAS 42 विशेष्यकोऽत्राऽन्वयबोधः / अत्राऽऽख्यातार्थविशेष्यत्वाभावात् मानन्वयः। र स्वप्रकाशेति / स्वप्रकाशज्ञानवादिनो-नाऽयं घट इत्याकारो ज्ञानस्य घष्टमहं जानामीत्याकारकम् / तथा च ज्ञानं यथा स्वात्मानं विषयीकरोति स्वगतं प्रामाण्यमपि विषयीकरोतीत्यर्थः / ज्ञानं स्वविषये घटादौ घटादीनां कर्मत्वान्यथानुपपत्त्या ज्ञातताख्यं फलं जनयति तथा च ज्ञाततया ज्ञानमनु। अनुमानं च - अयं ज्ञानविषयो ज्ञाततावत्वादिति / इत्थं चाऽनुमित्या लानं विषयीक्रियते तथा ज्ञानगतं प्रामाण्यमपि, यथा वह्यनुमित्या वह्निनिष्ठो / तथा च ज्ञानग्राहकमनुमानं तदेव प्रामाण्यस्येत्यर्थः / अयं घट इत्याकस्योत्पन्नज्ञानस्याऽप्रत्यक्षत्वात्तदनुमेयत्वमिति / गुञ्जायां वह्निरिति ज्ञानं गुञ्जाविशेष्यकं वह्नित्वप्रकारकम् / वह्नौ गुञ्जा ज्ञानं वह्निविशेष्यकं गुञ्जात्वप्रकारकं, अस्ति च वह्नि-गुञ्जयोर्गुञ्जा-वह्निरिति विह्नित्ववद्विशेष्यकत्वं वह्नित्वप्रकारकत्वम् , वह्नौ गुञ्जेति भ्रमे वह्नित्ववद्विशेत्वस्य भासमानत्वात् गुञ्जायां वह्निरिति भ्रमे वह्नित्वप्रकारकत्वस्य भासमानच। तद्वद्विशेष्यत्वावच्छेदेन तत्प्रकारकत्वपक्षे तु नाऽतिव्याप्तिः, तद्वद्विशेष्यमावच्छेदेन तत्प्रकारकत्वानवभासात् / वह्नि-गुञ्जयोर्गुञ्जा-वह्निरिति भ्रमे त्ववद्विशेष्यकत्वं वह्नौ गुञ्जा इत्यत्र भासते, वह्नित्वप्रकारकत्वं गुञ्जायां वह्निरित्यत्र बसते ; न तु तद्विशेष्यकत्वावच्छेदेनेत्युक्तम् / / // इति पादशाहश्रीअकबरजल्लालदीनसूर्यसहस्रनामाध्यापक- श्रीशत्रुतीर्थकरमोचनाद्यनेकसुकृतविधापकमहोपाध्याय श्रीभानुचन्द्रगणिशिष्यातिरशतावधानसाधनप्रमुदितपादशाहश्रीअकब्बरप्रदत्तखुसफहमापराआनमहोपाध्यायश्रीसिद्धिचन्द्रगणिविरचितं न्यायसिद्धान्तमञ्जरीटिप्पनकं सम्पूर्ण / मप्तिमगात् / संवत् 1706 वर्षे आश्विनशुदि 10 शुक्र / महोपा-- यश्रीसिद्धिचन्द्रगणिभिलिखितं श्रीवडग्रामे / / / मुद्रिते पृ. 344 / Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229651
Book TitleNyayasiddhant Manjiri Tippanak
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherZZ_Anusandhan
Publication Year
Total Pages20
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size491 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy