________________
११२
अनुसन्धान - ५४ श्री हेमचन्द्राचार्यविशेषांक भाग - २
४. विजयप्रभसूरिस्वाध्याय
॥ए८०॥ श्रीतपगणपुष्करसवितारं, विहितविधिशास्त्रार्थविचारम् । जनतागेययशोविस्तारं, यतिततिसूचितशुद्धाचारम् ॥१॥
सेवाकृल्लोक(का)खित(ल) नारं, नयनानन्दकरं सुविहारम् । सूर्याधिकतेजोविस्तारं, री (रि) क्तीकृतकल्मषकासारम् ॥२॥ श्रीजिनशासनवरशृङ्गारं, विकचकमलदललोचनसारम् । जनितजगज्जनसौख्यमुदारं, यतनाकामिनीकण्ठे हारम् ॥३॥
देशनाजलवर्षणजलधारं, वरतरपूर्वमुनिव्रतधारम् । सूरिगुणावलिभाण्डागारं, रिपुमित्रादिषु तुल्याकारम् ॥४॥
परमतवृक्षभिदैककुठारं, टालितमोहमहाभटचारम् । लम्भितभव्यभवोदधिपारं, कामितपूरणवरमन्दारम् ॥५॥ रजनीकरसमवदनाकारं, हास्यादिकनवकृतपरिहारम् । रञ्जितसकलसुरासुरवारं, श्रीउपशमरसभृतभृङ्गारम् ॥६॥ विशददशनतती(ति)जितशुचिहारं, जयविजयाद्भुतभाग्याधारम् । यशसा सु (शु) भ्रितविश्वागारं प्रकटितपरमजिनागमसारम् ॥७॥ भक्तजनद्रुमवृद्ध्यासा(धा)रं, सूक्ष्मेतरजन्तूक्षरतारम् ।
नभोभरग्रहनेतारं, मनसाऽप्युज्झितकामविकारम् ॥८॥
हस्तविहितविद्वज्जनवारं, मीमांसादिकशास्त्राधारम् । लेखावन्दितपादमुदारं, वन्दे प्रथमाक्षरगणधारम् ॥९॥ इत्थं सत्कमलप्रबन्धघटित श्रेयः स्तवैयः स्तुत:, श्रीमच्छ्रीविजयप्रभाभिधगुरुर्भूपालमालार्चितः । प्राज्ञः श्रीवरवीरसागरपदाम्भोजन्मसेवाकृतो, भावस्येप्सितसम्पदं च सुपदं देयात् कृपाम्भोनिधिः ॥१०॥
॥ इति कमलबन्ध [विजयप्रभसूरि ] स्वाध्याय ॥छ||छ||श्री ॥ श्री ॥ श्री ॥