________________ डिसेम्बर 2007 75 विदुषा गुरुणा राज्ञा साकमेकासने बुधाः / तत्तुल्यधर्मरहिता न स्थातव्याः कदाचन // ...........(केचन श्लोका मया न लिखिता अस्फुटत्वात् / ) संपूजकानां प्रतिपालकानां यतीन्द्रसामान्यतपोधनानाम् / देशस्य राष्ट्रस्य पुरस्य राज्ञ: करोतुं शान्ति भगवान् जिनेन्द्रः / Colophon (Puspika) : शाकेऽब्दे त्रियुगानशीतगुयुतेऽतीते विषौ वत्सरे माघे मासि च शुक्लपक्षदशमे श्रीवासुपूज्यर्षिणा / प्रोक्तं पावनदानशासनमिदं ज्ञात्वा हितां(तं) कुर्वतां ध्यानं स्वर्णपरीक्षका इव सदा पात्रत्रये धार्मिकाः // Postcolophon (Uttara-puspika) : श्रीमद्वेळगुळविन्ध्यशैलमहितश्रीगोमटेशार्हतः श्रीपादाम्बुजसत्रिधावनुचरः श्रीचारुकीर्तेर्गुरोः / पाताख्योऽलिखदादिवर्णिमुनये ग्रन्थं मुदेमं जडः सन्तः सन्तु करापराधशमने कारुण्यजातोद्यमाः / / स्वस्तिश्रीविजयाभ्युदयशालिवाहनशकवर्ष......नेय श्रीम....नामसंवत्सरद आषाढशुद्धपञ्चमीकुजवारदल्लु बरदु संपूर्णिसि.. Jain Education International For Private & Personal Use Only www.jainelibrary.org