________________
३४
अनुसन्धान- ५८
क्रमनखदशकोद्यद्दीप्रदीप्तिप्रतानै - दशविधतनुभाजामुज्ज्वलं मोक्षमार्गम् । युगपदिव दिशन्तं पार्श्वमानम्य सम्यक्,
कतिचिदबुधबुद्ध्यै वच्य[थ?][प्र]श्नभेदान् ॥१॥ 'कीदृग्वपुस्तनुभृतामथ 'शिल्पि -शिक्य- देहानुदाहरति काध्वनिरत्र कीदृग्? । ३काश्चाऽऽरु[ह]न् समवसृत्यवनौ भवाम्बु- मध्यप्रपातिजनतोद्धृतिरज्जुरूपाः? ॥२॥ जिनदन्तरुचयः ।
१. जिनत् - हानिं गच्छत् । ज्या हानौ, शन्तृ इ, ना विकरणे, ग्रहिज्यावयीत्यादिना... [सम्प्रसारणम् ], दीर्घेत्यादिना दीर्घत्वम्, प्वादीत्या [दि]ना ह्रस्वत्वम्, क्र्यादीत्यादिना आकारलोपः । २. रुश्च चश्च यश्च रुचयास्तेऽन्ते यस्य काध्वनेः । ततो यथाक्रमं 1 कारु 2 काच 3 काय इति भवति । ३. अर्हद्दशनदीप्तयः
॥२॥
-
'सश्रीकं यः कुरुते स कीदृगित्याह जलचरविशेषः । २अप्सु ब्रुडत्किमिच्छति? कीदृक्कामी ? च किं वाञ्छेत् ? ॥३॥
समुद्रतरणम् ।
१. सह मया - लक्ष्म्या वर्त्तते इति समः । तं करोति इन्, ततः क्विप् । उद्रः कश्चिज्जीवविशेषः । हे उद्र!, सम् । २. तरणम् - प्लवनम् । ३. सह मुदा - हर्षेण वर्त्तते य: स समुद् । ४. कामी रते - मोहने रणं- युद्धम् ||३||
'कीदृक् पुष्पमलिव्रजो न भजते ? 'वर्षासु केषां गति
र्न स्यादध्वनि? कं श्रितश्च कुरुते कोकं सशोकं रविः ? । 'लङ्केशस्य किल स्वसारमकरोद् रामानुजः कीदृशीं ?
"केषां वा न [मनो] मुदे मृगदृशः शृङ्गारलीलास्पृश: ? ||४|| अपरागमनसाम् ।
१. अपगतो रागः- किञ्जल्को यस्मात् तदपरागम् । २. अनसां शकटानाम् । ३. अपरस्यां दिशि अग:- पर्वतः अपरागस्तम् । ४. अनसां - नासारहिताम् । नासाया नस् विशेषलक्षणतः । ५. अपगतो रागो मनसि - चित्ते येषां ते अपरागमनसस्तेषाम् । द्विर्व्यस्तसमस्तजातिः ॥४॥
-