________________
फेब्रुआरी २०१२
'शुभगोरसभूमीरैभि किमाह तज्ज्ञः स्मरेन्दिरापृष्टः? ।
`विरा(र)होद्विग्नः कामी निन्दन् दयितां किमभिधत्त 111? ॥४८॥
४७
क्षीरादिमनोहारीमासु । गतागतः ।
१. क्षीरादि मनांसि हरतीत्येवंशीलं मनोहारि, इश्च मा च इमं तत्सम्बोधनं हे !, आसु भूमिषु । २. सुमारी, हा खेदे, नोऽस्माकं मदिराक्षी ॥४८॥ इह के मृषाप्रसक्ता नरनिकरा इति कृते सति प्रश्ने । यत् समवर्णं तूर्णं तदुत्तरं त्वं वद विभाव्य ॥४९॥
केलीकरतामनुजनिवहाः ।
के अलीकरता मनुजनिवहा:- पुरुषसङ्घा: ? । केलीकरस्य भावः केलीकरता तां अनु आश्रित्य जनि- उत्पत्तिं वहन्ति ये ते जनिवहाः ॥४९॥
'बभ्रुः प्रभूततुरगान् स्वजनास्तवेति, राज्ञोदितः कृपणकोऽपलपन् किमाह? | 'पीत्वाच्छलेन दशनच्छदमुग्रमानां, भर्त्ता किमाह दयितां किमपि ब्रुवाणाम् ?
॥५०॥
अधरंतवाहमपिबंधवोनमे ।
१. नोऽधरन्त- न भृतवन्तः, वाहमपि - अश्वमपि, बन्धवो मे - मम। २. तवाऽधरमोष्ठमहमपिबम् । धवो - भर्त्ता न मे, साहङ्कारम् ॥५०॥
'श्रीराख्यदहं प्रियमभि किमकरवं? का च कस्य जनयित्री? । ३अदिवारी शब्दो वा कैस्त्यक्तः प्राह गृहदेशम् ? ॥५१॥
यैः । त्रिः समस्तः ।
१. हे इ!– लक्ष्मि!, ऐ:- अगच्छस्त्वम् । २. या- लक्ष्मीः, एःकामस्य। ३. इश्च ईश्च अश्च यास्तैः [द्वार इति भवति ।] ॥५१॥ 'कीदृक् सरः प्रसरदम्भसि भाति काले ?, भुक्त्यर्थतेह विहिता कतमस्य धातो: ? । उत्कण्ठयेद् विरहिणं क इह प्रसर्पन् ?, ब्रूते शिफाध्वनिरथ श्रियमत्र कीदृक् ? ॥५२॥
1. लक्षीकृत्य इति टि० ।