________________
४६
अनुसन्धान-५८
'यूयं किं कुरुत जनाः स्वपूज्यमिति शिल्पिशिशु-खगौ ब्रूतः ।
स्मरविमुखचित्तजैनः कथमाशास्ते जनविशेषम्? ॥४४॥ संनमामकारुकुमारवी । गतागतः ।
१. कारुकुमारश्च विश्च कारुकुमारवी, तयोः सम्बोधनम्, सन्नमामप्रणमाम । २. हे वीर! मा कुरु त्वं काममानसम् ॥४४॥
१सुभटोऽहं वच्मि रणे रिपुगलनालानि केन किमकार्षम्? ।
'चेटीप्रियो ब्रुवेऽहं किमकरवं काः स्वगुणपाशैः? ॥४५॥ असिनादासीः ।
१. असिना- खड्गेण(न) अदासीनूनवान् । २. असिनाः बद्धवान्, काः? दासीः । षिञ् बन्धने, ह्यस्तनी सि ॥४५॥ १भूषा कस्मिन् सति स्यात् कुचभुवि? २मदिरा वक्ति कुत्रेष्टिकाः स्युः?,
कस्मिन् योधे जयश्रीर्युधि सरति? रतिः प्राजने कुत्र नोक्ष्णः? । 'कामद्वेषी ततोडुर्वदति दधि भवेत् कुत्र? किं वा वियोगे,
दीर्घाक्ष्याः कोऽपि पीनस्तनघनघटितप्रीतिरन्यं ब्रवीति? ॥४६॥ हासुस्तनीसायताक्षीरे । व्यस्तं कमलमष्टदलम् ।
१. हारे । २. हे सुरे!- मदिरे!, स्तरे । ३. नितराम् ईरयति- क्षेपयति यः स नीरस्तस्मिन् । ४. सहक्षी हास] आरया वर्त्तते इति सारस्तस्मिन् । ५. ए:- कामस्य ता रे अरिः-शम्भुर्यरिस्तस्य सम्बोधनं - हे यरे!, हे तारे!- य नक्षत्र!, क्षीरे । ६. हा खेदे, सुस्तनी- शोभनकुचा, सा आयताक्षी- दीर्घनेत्रा [रे इति सम्बोधने] ॥४६॥
किं कुर्याः कीदृक्षौ रागद्वेषौ समाधिना त्वमृषे!? ।
कीदृक्षः कक्षे स्यात् किल भीष्मग्रीष्मदवदहनः? ॥४७।। तृणहानिकारी ।
१. कस्य- सुखस्याऽरी तृणहानि । तृह हिसि हिंसायाम्, पञ्चमी आनि रूपम् । [२. तृणानां हानिकारी] ॥४७।।