________________
फेब्रुआरी - २०१२
'सीरी पाणिं क्व धत्ते? 'क्रतुरथ मुदगात् स्यात् कया देहिनां भी३बूंतेऽश्वः क्वाऽरिविष्णुळधित? "सविधगं हन्तुकामः किमाह? । ५शम्भुं घ्नन्तं गजं द्राक् सदयऋषिरगात् किं नु काक्वा? तथाऽस्मिन्
हारं किं नाऽपि धत्से विरहिणि! नभसीत्यूचिषीं सा वदेत् किम्? ॥४१॥ हलेवर्षत्यायस्तेम्भोदेहारस्तीतः । द्वादशदलं पद्मम् ।
१. हले- लाङ्गले । २. हे हव!- क्रतो!, हे हर्ष!- मुद्!, हत्या- ब्राह्मणघातेन । ३. हे हय!- अश्व!, त (ल) व हस्ते- करे । ४. हंभो! आमन्त्रणे, हदे- पुरीषोत्सर्ग स्ती करोमि । 'हद पुरीषोत्सर्गे' इति धातोः । ५. हहा, अयं र ह १२ च दयाप्रकाशकः, हर!- शङ्कर!, हस्ती- गजो, हतो- हा) विनाशितः, ६. हले!- सखि, वर्षति- वृष्टिं कुर्वति भो । आयस्ते- विस्तीर्णे अम्भोदे- मेघे हारस्तीत:- आर्द्रभावं गतः ॥४१॥
मधुरिपुणा निहते सति दनुजविशेषे तदनुगताः किमगुः? ।
२अभिदधते च विदग्धाः सत्कवयः कीदृशीर्वाचः? ॥४२॥ अमृतमधुराः ।
१. अमृत- प्राणत्यागं कृतवान् मधुर्दानवः [आः खेदे] २. अमृतवन्मधुराः ॥४२॥ 'ब्रूते पुमान् मुरजिता रतिकेलिकोपे,
सप्रश्रयं प्रणमता किमकारि का काम्? । 'दुःखी सुखाय पतिमीप्सति कीदृशं वा?,
कामी कमिच्छति सदा रतये प्रयोगम्? ॥४३।। नरनारीप्रियङ्करम् ।
१. हे नः!- पुरुष!, अनारि- नीता, नृ नये इति धातुः, का? ईश्रीः, कां? प्रियम्- प्रणयं प्रीणतीति प्रीः, सम्पदादित्वात् क्विप् । २. कं- सुखं रातीति करस्तं पुमांसम् । ३. नरश्च नारी च तयोः प्रियं- प्रीतिं करोति यः स तथा, तम् ॥४३।।