________________ December - 2003 115 यं वर्णं यश्च बुधः कथयत्यादौ विधाय तं विद्वान् / कुर्यात् सद्यः पद्यं चतुर्यु पादेषु निश्शङ्कः ||4|| यस्यैषा याति मुखे सुखेन लभतां स सत्वरं सभ्यः / विद्वज्जनेषु विद्वान् सौभाग्यौघं कवित्वञ्च ||5|| यस्मिन काव्येऽस्ति यन्नाम व्यत्ययात्तस्य सत्वरम् / यथोक्तवर्ण्यस्य सद्व्याख्या तदा ज्ञायेत भो बुधाः // 6|| इति श्रीमातृकाश्लोकमालाप्रशस्तिः समाप्ता // तत्समाप्तौ समाप्ता चेयं श्रीमातृकाश्लोकमाला // श्रीरस्तु लेखितं त्रैलोक्यस्यन्ताह्वेन // C/o. प्राकृत भारती 12-A. मेन मालवीयनगर, जयपुर-३०२०१७ Jain Education International For Private & Personal Use Only www.jainelibrary.org