SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ " मारिषं मौरुषं शाके प्लीहरोगे प्लिहापि च । फेला फेलिस्तथोच्छिष्टे काकिण्यां काकणीति च ॥३५।। सौदामिनी च सौदाम्नी ५ सौदामन्यपि चेष्यते । जठरे जठरोऽपि(?)स्यात् निमिषे निमिषो(?)ऽपि च ॥३६।। बुको बकश्च कुसुमे मदनों मथनोद्गमे । आरग्बधारगबधौ क्षुरकक्षुरुकावपि ॥३७॥ प्रष्टिः प्रष्टश्च सरयुः सरयूश्च निगद्यते । नीलपि नीलाङ्गु - रीश्वरी चेश्वरापि च ॥३८॥ तापिच्छमपि तापिच्छं त्रपुषं त्रापुषं तथा । डिंडीरोऽपि च हिण्डीर: परशुः पशुना सह ॥३९॥ वालिका वालुका चापि दोर्दोषापि भुजा भुजः । बाहुर्बाहा त्विषिस्त्विड्वत् सन्ध्या स्यादि(त्) सन्धिवत्पुनः ॥४०॥ भगिनीमपि भगनी च झल्लरी झलरी विदुः । रे(?)च रेतसा सार्द्ध-मेधमाहुस्तथैधसा ॥४१॥ संवननं संवदनं तरुणी तलुनीति च । प्रमूदावनं प्रमदवनं च परिकीर्तितम् ॥४२॥ 'खुरुलिका स्यात् खुरली वजं वज्राशनिस्तथा । शिलमुब्छं शिलोञ्छं च भवेदुञ्छशिलं तथा ॥४३॥ धरित्री धरयित्री च तविषी - ताविषी तथा। वास्तुदेवोऽपि वास्तुः स्यात् वामदेवोऽपि वामवत् ।।४४|| आशीराश्यहिदंष्ट्रायां लक्षीलक्ष्मीहर: स्त्रियाम् । ९ रुचको रुचकौ प्रोक्ता-वुरुचुकोऽपि तादृशः ॥४५।। ४. तांदलजाना नाम ।। ', . बीजलीनां नाम !! ६. वशीकरणनाम ।। ५. शस्त्राभ्यास नाम : . ८. तविषी ताविषीं शब्देन अट्रस्ताच्यते ।। ९. एड नाम ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229404
Book TitleMaheshwar Kavi Virachita Sanshayagaral Janguli Nammala
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherZZ_Anusandhan
Publication Year
Total Pages24
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size435 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy