________________
62
एकदा दिग्विजये प्रस्थितस्य कथंचित् श्रमापथ्याहारादिना शूलमुत्पन्नम् । इन्द्रागमः । तेन समाधिप्रश्ने युष्मत्प्रसादादिति भरतेनोक्ते तुष्टेनेन्द्रेण हिमाद्रिपद्महृदसहस्रपत्रपद्मकर्णिकास्थजगदानंदनामाख्यजिनबिम्बस्त्रात्रांभसा त्वं नीरुग्भावीत्युक्ते हरिणैगमेषिणा तमानाय्य तीर्थजलसहस्रमूलादियुतेन तेन स्त्रपितं सविस्तरम् । शान्तिर्जाता । श्रीऋषभः शूलहेतुं पृष्टः प्राह । प्राक् बाहुभवे साधूनां दग्धान्नपानदानात् ॥ १ रोगः ॥
सगरपुत्रानीतगङ्गाम्बुना रेलिता भूरिति तद्रक्षणाय चलितो भगीरथश्चिन्तातुरः । खे दिव्या गीः । " कल्ये माकन्दसरसि रुक्मिणीवटाधो देवकुले वासकं स्थेयं तत्र विश्वेश्वराख्यो देवस्ते वांछां पूरयिता" । तथा कृते स्वप्नः । दण्डरलेन क्ष्मां विदार्याब्धौ गङ्गां पातयेः । श्रीसगरेण श्री अजितः ६० सहस्रपुत्राणां समकालमृतिहेतुं पृष्टः प्राग्भवानूचे ॥ २ जलम् ॥
विदर्भदेशे कुंडिनपुरे मान्धातृनृपः, मन्दोदरी राज्ञी, मदनदेवः पुत्रः । राज्ञा देवशर्मद्विभार्या रूपिण्याख्या सुरूपत्वादपहृता । तद्दुःखेन सोऽग्नि साधयित्वा व्यन्तरः । प्राग्र्भववैरेण पुरे सर्व दग्धुं लग्नः । सर्वे आर्ताः । राज्ञा बाह्यालीं गतेन सीमन्धरः केवली पृष्टः । तद्धेतुमूचे । राज्ञा स्वदारसन्तोषव्रतं गृहीतम् । अग्न्युपद्रवशान्त्युपायश्चायम् । मलयाद्रौ चन्दनवने पम्पासरसि सप्तोपवास (सै) जगज्यो ( ज्ज्यो ) तिर्नाम बिम्बमाराध्यात्र पुरे निवेश्यं पूज्यं च । तन्महिन्मा स दुष्टदेवः क्षयं गमी । तदवसरे व्याख्याश्रवणार्थागतविद्याधरैर्नृपस्तत्र नीतः । सर्वं तथा चक्रे शान्तिः ||३ जलणः ॥
वाराणस्यां श्रीऋषभसन्ताने श्रीपार्श्वस्य पूर्वजो वैरसेननृपः । पुत्री जरकारी । तस्यां गर्भस्थायां माता सर्पदष्टा । मान्त्रिकैरहीन् सन्तोष्य निर्विषीकृता । सर्वैर्वरदानम् । नागकुलं ते गर्भस्थपुत्र्याः पितृगृहं, नागेन्द्राः बान्धव: (वा) । सा जरत्कारऋषेर्दत्ता । अपराधेऽहं त्यक्षा(क्ष्या)मीत्युक्ता तेनोढा । अन्यदा सूर्यास्ते ऋषि सुप्तं सन्ध्यावन्दनाय साऽजागरयत् । स निद्राभङ्गादुष्टस्तां त्यक्त्वा वने गच्छि (च्छ) न् तया पृष्टः । मम आधारः कः ? तेनोक्तम् तवाधाने पुत्रोऽस्ति । स ते पितृगृहानन्ददो भावी । सा तत् श्रुत्वा नागलोक: (कं) पितृगृहं गता । जातः पुत्रः आस्तीकाख्यः । १६ वर्षो जातः वेदादिसर्वशास्त्रज्ञः । अत्रान्तरे पाण्डवसन्ताने अभिमन्युं (यु) पुत्रपरिक्षि
पाठा : १. प्राग्वैरेण । २. व्योम्ना श्रव० । ३. काक्षः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org