________________
32
सुकविराजिविराजितपर्षदाश्रितमसंतमऽसंतमसंश्रिया । भजत मालतमाल समुद्युतिप्रचुरमर्त्यरमर्त्यपहं गुरुम् ||८||
मुनिपतेरमृतेरमृतेशितुश्चरणमक्षयमक्षयदं सदा अरितहन्तुर ऽहन्तुरसाछ्रये वितरसोदरसोदरसङ्गरे ||१०||
सुतनुभाऽतनुभा तनुभावुकं, वृजिनहज्जिनहत्कमलार्यमा । सततमाततमाननु पार्चितो, विजयदो जयदोहदपूरकः ॥ १२ ॥
Jain Education International
अनुसंधान- २८
सकलमुत्कलमुत्पललोचनं नमत तं मततन्त्रमगः प्रदम् । मुनिजना निजनायकमादरादसितरुक्सितरुक्करुणापरम् ||७||
भुजगचिह्नममंदममंदकं,
चतुरसादरसादरमानकम् । भृशममंदतमंदतरांहसं, वसुमती तमतीतरसं भजे ||९||
भववृषाय वृषायतसंयमः, शुभवतो भवतो नवदो मम । सुखकृते खकृते विदितावधे, विमलधीमलधीरिमयुविभो ! ॥ ११ ॥
सुमहितानि हितानि वचांसि यः, श्रुतिवशन्तवशंतनु पार्श्वराट् । नयति तस्यतितस्य च दुर्विशं नरवरः स्तवरस्तमसोज्झितम् ॥ १.३ ॥
For Private & Personal Use Only
www.jainelibrary.org