________________
September-2003
प्रमाणं - इति द्वैतापत्तिः । अप्रमाणसिद्धं चेत्, असिद्धमसिद्धेन साध्यते । इति चेद्, अस्तु, किं सिद्धयै ब्रूमः ? | कणेहत्य वैयात्यतः परास्त्रैर्युयुत्सुरिति प्रमाणसत्तावादिनं प्रति खण्डनवादी प्रत्यवतिष्ठते । तर्हि -
लोकद्वैतं फलद्वैतं कर्मद्वैतं विरुध्यते । गुरुशिष्यत्वमेवेति बन्धमोक्षद्वयं तथा ||१||
तदिदं विष्टपं द्विष्ठमिष्टं कथमद्वैतं सङ्गतिमङ्गति ? | मध्येसभं यत् प्रोच्यमानं हि नौचितीमञ्चति ॥
23
प्रत्यक्षैकप्रमाणवादिनोऽसद्दर्शिनश्चार्वाका अपि प्रमाणं न प्रमाणयन्ति, निगदन्ति च यश्च परलोकात्मसर्वज्ञमोक्षाभावः प्रत्यक्षपथातिक्रान्तत्वाद् वाजिविषाणवत् । अनुमानागमौ सर्वज्ञाभावान्न प्रमाणम् । नास्त्यात्मा । संयोगचैतन्यमात्रमेव । धातुकीकुड्मलगुडाम्भः संयोगादुन्माद इव प्रादुर्बोभवीति । यत्किञ्चिदेतत् पलालपूलप्रायम् । तदुदर्कतोऽनेडमूका ब्रूयुर्नाम, का नो हानि: ? ।
संयोगतो भूतचतुष्टयस्य यज्जायते चेतन इत्यवादि । मरुच्चलत्पावकतापिताम्भःस्थाल्यामनेकान्तमिहास्तु तस्य ॥ | १ || सुखादि चैत्यमानं हि स्वतन्त्रं नानुभूयते । मतुबर्थानुवेधात्तु सिद्धं ग्रहणमात्मनः ॥ 'इदं सुख' मिति ज्ञानं दृश्यते न घटादिवत् । 'अहं सुखी' ति तु ज्ञप्ति - रात्मनोऽपि प्रकाशिका ॥
इत्येवं गणशो वाचोयुक्तीनां वचोयुक्तिभिरात्मनि सिद्धे भवमोक्षौ सिद्धावेव ॥
दर्शनं तदागमः । तत्रिदर्शादर्शदर्शनिनः स्वव्यवस्थाया अवस्थिताः षट् । जैन नैयायिक २ वैशेषिक ३ साङ्ख्य ४ सौगत ५ मीमांसका ६ इति । एतैस्तु प्रमाणसत्ताकटिकुटीरमटाट्यते । एतावता प्रमाणं प्रामाण्य सिद्ध(द्धि)सौधमध्यमध्यासीनम् । सिद्धं नः समीहितम् । जितं जितं वाद्यतां मित्र ! झल्लरी |
अलमलं गल्लझल्लरीझात्कारेण । किं बंहीयान् अनेहा नीरसो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org