SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ केचित्तु कर्मारम्भकालकृतस्यैवाऽत्र लक्ष्यतया कालान्तर- कृतप्रणामादावतिव्याप्तिवारणाय सत इति कर्मारम्भकालविद्यमानत्वे सतीत्यर्थ इत्याहुः / न चाऽनुगतं रूपमनादाय कथं तद्ग्रह इति वाच्यं, तेन तेन रूपेण विशेष्यैव तद्ग्रहात् / ननु मङ्गलमाचरेदिति श्रुतिकल्पने श्रुतेः कथं प्रवर्तकत्वम् ? प्रवृत्तिविषयस्य विशेषाग्रहादिति चेत् ? न, नमस्कारादिकमाचरेदिति प्रत्येकमेव वधिकल्पनात् / तथा च तदुपजीव्य विघ्नध्वंसकामनयाऽनुगतो मङ्गलव्यवहार ति न किञ्चिदनुपपन्नम् / नमस्कारत्वमपि स्वापकर्षबोधानुकूलतावच्छेकजातिमत्त्वमेव, सा च जाति: कायिकत्वादिस्वरूपा। न च कायिकत्वमपि न जातिः, अन्यतरकर्मजन्यतावच्छेदिक या सङ्करापत्तेरिति वाच्यं, सज्जातेरनङ्गीकारात् / वाचनिकत्वमपि तत्तद्वर्णव्याप्यं भिन्नमेवेत्यलं विस्तरेण / // इति महोपाध्याय श्रीभानुचन्द्रगणिशिष्यमहोपाध्याय श्रीसिद्धिचन्द्र गणिविरचितो मङ्गलवादः समाप्तः // Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229319
Book TitleVachak Siddhachandra Gani Krut Mangalvad
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherZZ_Anusandhan
Publication Year
Total Pages9
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size320 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy