________________
14
अनुसंधान-२८
(९) माधुर्यमुत्साहसुजीर्णरूपं श्रुतेन शाठ्येन जवो हि वैद्यम् । नीतिप्रिया वानरवल्लभेन, उलिंगनावृत्तमुदाजहार ॥१॥ माधुर्यं प्रमदाजनेसु(षु) ललितं दाक्षिण्यमार्ने जने शौर्यं शत्रुषु मार्दवं परिजने धर्मिष्टता साधुषु । मर्मज्ञेष्वनुवर्त्तना बहुविधा. मानं जने गर्विते शाठ्यं पापजने नरस्य कथितं पर्याप्तमष्टौ गुणाः ॥२॥ उत्साहसम्पन्नमदीर्घसूत्रिणं, क्रियाविधिज्ञं व्यसनेष्वसक्तम् । शूरं कृतज्ञो(झ) दृढसौहृदं च, लक्ष्मीः स्वयं वाञ्छित(ञ्छति) वासहेतोः ॥३॥ सुजीर्णमन्नं सुविचक्षणः सुतः, सुशासिता स्त्री नृपतिः सुसेवितः । सुचिन्त्य चोक्तं सुविचार्य यत्कृतं, तदीर्घकालेऽपि न याति विक्रियाम् ॥४॥ रूपं जरा सर्वसुखानि तृष्णा, खलेषु सेवा पुरुषाभिमानम् । याच्या गुरुत्वं गुणमात्मशंसा, चिन्ता बलं हन्ति दयां च लक्ष्मीः ॥५॥ श्रुतेन बुद्धिर्व्यसनेन मूर्खता, प्रियेण नारी सलिलेन निम्नगा । निशा शशाङ्केन धृतिः समाधिना, नयेन चालंक्रियते नरेन्द्रता ॥६॥ शाठ्येन मित्रं कपटेन धर्म, परोपतापेन समृद्धिभावम् । सुखेन विद्यां पुरुषेण नारी, वाञ्छन्ति ये व्यक्तमपण्डितास्ते |७|| जवो हि सप्तेः परमं विभूषणं, त्रपाऽङ्गनायाः कृशता तपस्विनः । द्विजस्य विद्येव मुनेरपि क्षमा, पराक्रमः शस्त्रबालो]पजीविनाम् ॥८॥ वैद्यं पानरतं नटं कुपठितं मूर्ख परिव्राजकं योधं कापुरुषं विटं गतवयं स्वाध्यायहीनं द्विजम् । राज्यं बालनरेन्द्रमन्त्ररहितं मित्रं छलान्वेषिणं भार्या यौवनगवितां पररतां मुञ्चन्ति ये पण्डिताः ॥९॥
वानरवल्लभाष्टकम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org