SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१५ . 26 स्यात्तावदास्याम्बुरुहस्य किञ्चिसङ्कोचिता साऽनुचिता न चिन्त्या // 148 // आमोक्षमेकोऽप्यरिहादिवर्णोरातीति विप्राणयितुं श्रितानाम् / तत्पञ्चकोत्थं यदवैमि पश्यत्युत्कन्धरं वस्त्वधिकं ततोऽपि // 149 / / वाग्देवताया वदनारविंदातद्वीजमासाद्यत यद्यनय॑म् / तत्पारिजातोऽजनि मंजरीमानिस्सीमसौरभ्यमभूत् सुवर्णम् 150 // आराद्धसिद्धान्तसुरीवरीयःप्रसादजस्वप्नमधोमहिम्ना। सौघाऽजनि प्रागकरीरसंज्ञा-(?) वीरुल्लगन्नद्य कवित्वपुष्पः // 15 // श्रीनन्दिरत्नाख्यगुरुप्रसादप्रासादवासाप्तसुखः स चेदम् / सारस्वतोल्लस इति प्रतीतं स्फीतं गुणैरातनुते स्म काव्यम् // 152 / / सन्तु स्तनन्धयधियोऽध्ययनाय बद्धमेतन्मुखाब्जमणिमण्डनतां नयन्तः / श्रीभारतीति थि(स्ति)मिताक्षरमन्त्रबीजप्रष्ठप्रसादमधिगम्य कविप्रकाण्डाः // 153 / / इति सारस्वतोल्लासकाव्यम् ।।श्रीः।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229305
Book TitleSaraswatollas Kavya Vishe
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherZZ_Anusandhan
Publication Year
Total Pages26
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size424 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy