________________
डिसेम्बर २००९
यद् वासरे भवति पाण्डुपलास ( श ) कल्पम् ॥१३॥ निःशेषं-समस्तं यथा भवति तथा, निःशेषाणि वा निर्जितानि-तिरस्कृतानि जगत्त्रितये वर्तमानानि उपमानानि - उपमा येन तत्तथोक्तम् । भगवन्मुखतुल्यं किञ्चिदपि नास्तीत्यर्थः । चन्द्रबिम्बमुपमानं भविष्यतीति चेत्, आह- बिम्बं - मण्डलं क्व ? - नैतत् । कीदृशम् ? कलङ्कमलिनं-मृगलाञ्छनलाञ्छितं कुशोभमित्यर्थः । कस्य ? निशाकरस्य - चन्द्रस्य यद् - बिम्बं भवति जायते । क्व ? वासरे - दिवसे । कीदृशम् ? पाण्डुपलाशकल्पं पक्वपत्रतुल्यम् । कलङ्कयुक्तत्व-निस्तेजस्त्वाभ्यां न समानं भगवन्मुखं च विपरीतम् ॥१३॥ निरुपमगुणाश्रयत्वाद् भगवान् स्तुत्य [इ]ति दर्शयि (य) तिसम्पूर्णमण्डलशशाङ्ककलाकलाप !
शुभ्रा गुणास्त्रिभुवनं तव लङ्घयन्ति ।
संत्र ( ) तात्रिजगदीश्वर ! नाथमेकं
कस्तां( स्तान्) निवारयति सञ्चरतो यथेष्टम् ? ॥१४॥
हे सम्पूर्णमण्डलशशाङ्ककला[कला]प ! – परिपूर्णबिम्बो यः शशाङ्कःचन्द्रस्तस्य कला तत्कलापो - द्विसप्ततिकलासमूहो यस्य स तथोक्तः, तस्यामन्त्रणं हे सम्पूर्णे त्यादि । एते गुणा - ज्ञानादयः शुभ्रा - धवलास्तव-भवतस्त्रिभुवनंजगत्त्रयं लङ्घयन्ति-अतिक्रामन्ति - जयन्तीत्यर्थः । ये संश्रिता - आश्रितास्त्रिजगदीश्वर ! -हे भुवनत्रय प्रभो ! | कं संश्रिता: ? नाथं - स्वामिनं च । किम्भूतम् ? एकं - अद्वितीयम्। यद्वा त्रिजगदीश्वरा भवनपति - व्यन्तर-ज्यो [ति]ष्क- - वैमानिकेन्द्रास्तेषां नाथं - स्वामिनं त्वां संश्रित्या (ता: ) । अत्रार्थेऽर्थान्तरन्यासमाह-एकरु (क?) क्षष्ट(स्थि ?) तान् गुणान् सञ्चरतो - भ्रमतः । कथम् ? यथेष्टं स्वेच्छया को निवारयति-निषेधयति ? नैव कश्चित् ॥१४॥
-
चित्रं किमत्र यदि ते त्रिदशाङ्गनाभि-नतं मनागपि मनो न विकारमार्गम् । कल्पान्तकालमरुता चलिताचलेन किं मन्दराद्रिशिखरं चलितं कदाचित् ? ॥१५॥
किमत्र चित्रं - किमाश्चर्यमेतस्मिन् यदि यद् न नीतं न गमितम् । किं तत् ? मन:- चित्तम् । कस्य ? ते तव । कं न नीतम् ? विकारमार्ग -