________________ 202 ऋग्वेद में अर्हत और ऋषभवायी ऋचायें : एक अध्ययन 22. ऋग्वेद भाषा भाष्य, दयानन्द सरस्वती, दयानन्द संस्थान, नई दिल्ली-5 देखें - ऋग्वेद 415813 23. भक्तामरस्तोत्र ( मानतुंग), 23, 24, 25 त्वामामनन्ति मुनयः परमं पुमांस -- मादित्यवर्णममलं तमसः परस्तात्। त्वामेव सम्यगुपलभ्य जयन्ति मृत्यु नान्यः शिवः शिवपदस्य मुनीन्द्र ! पन्थाः / / 23 / / त्वामव्ययं विभुमचिन्त्यमसंख्यमाद्यं ब्रहमाणमीश्वरमनन्तमनगकेतुम् / योगीश्वरं विदितयोगमनेकमेके ज्ञानस्वरुपममलं प्रवदन्ति सन्तः / / 24 / / बुद्धस्त्वमेव विबुधार्चितबुद्धिबोधात् त्वं शङ्करोऽसि भुवनत्रयशङ्करत्वात्। धातासि धीर शिवमार्गविधेर्विधानाद् व्यक्तं त्वमेव भगवन् पुरुषोत्तमोऽसि / / 25 / / - डॉ. सागरमल जैन, पार्श्वनाथ शोधपीठ, वाराणसी-5. Jain Education International For Private & Personal Use Only www.jainelibrary.org