________________
जितेन्द्र बी० शाह
Nirgrantha
आयान्ति बलवतामपि, यदि विपदो देवदानवादीनाम् । तदहो स्वल्पतरायुषि, नरजन्मनि को विषादस्ते ॥१९॥ कस्य स्यान्न स्खलितं पूर्णाः, सर्वे मनोरथाः कस्य । कस्येह सुखं नित्यं, देवेन न खण्डितः को वा ॥२०॥ स्वच्छाशयाः प्रकृत्या, परहितकरणोयता रता धर्मे। सम्पदि नहि सोत्सेका, विपदि न मुह्यन्ति सत्पुरुषाः ॥२१॥ .न सवाष्पं बहुरुदितैन, पूत्कृतैर्नव चित्तसन्तापैः । न कृतैर्दीनालापैः, पुराकृतात् कर्मणो मुक्तिम् ॥२२॥ बहुविविधापन्मध्ये, क्षणमपि यजीव्यते तदाश्चर्यम् । न चिरं क्षुधितमुखस्थं, सरसफलमचर्चितं तिष्ठेत् ॥२३॥ नूनं समेऽपि यत्ने, भाव्यं यद् यस्य तस्य तद् भवति । एकस्य विभवलाभच्छेदः प्रत्यक्षमपरस्य ॥२४॥ विकटादन्यामटनं, शैलारोहणमपांनिधेस्तरणं । क्रियते गुहाप्रवेशो, विहितादधिकं कुतस्तदपि ॥२५॥ यदयपि पुरुषाकारो, निरर्थको भवति पुण्यरहितानाम् । तत् कर्तव्यो नैवन, यथोचितं तदपि करणीयम् ॥२६॥ तिर्यक्त्वे मनुजत्वे, नारकभावे तथा च देवत्वे । न चतुर्गतिकेऽपि सुखं, संसारे तत्त्वतः किश्चित् ।।२७॥ अस्मिन्निष्टवियोगो, जन्मजरामरणपरिभवा रोगाः। त्यक्तो यतिभिरसङ्गै-रत एव ह्येष संसारः ॥२८॥ पस्य कृते त्वं मोहा-द्विदधास्यविवेकपातकं सततम् । न भविष्यति तत् शरणं, कुटुम्बकं घोरनरकेषु ॥२९॥ न विधीयतेऽनुबन्धो, येनापगमेऽपि भवति नो दुःखम् । आयाति याति लक्ष्मी-र्यतोऽहिचपलास्वभावेन ॥३०॥ श्रीर्जलतरङ्गन्तरला, सन्ध्यारागस्वरूपमय रूपम् । ध्वजपटचपलं च बलं, तडिल्लतोयोतसममायुः ॥३॥ ये चान्येऽपि पदार्था, दृश्यन्ते केपि जगति रमणीयाः । तेषामपि चारुत्वं, न विदयते क्षणविनाशित्वात् ॥३२॥ न गर्न हयैर्न रध-र्न भटै धनैर्न साधनैर्बहुभिः । न च बन्धुभिषग्देवै-र्मत्योः परिरक्ष्यते प्राणी ॥३३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org