________________
Vol. I-1995
Jain Education International
श्री पार्श्वनाग विरचित...
विषयन्याकुलितमना, यस्य निकृष्टस्य कारणे वपुषः । पीडयसि प्राणगणं, तदपि न तव शाश्वतं मन्ये || ३४ || तारुण्ये नलिनीदल, संस्थितजलबिन्दुगत्वरे दृष्टे । वाताहतदीपशिखा तरलतरे जीवितव्ये च ॥३५॥ विभवे च मत्तकरिवर- कर्णचले चञ्चले शरीरेऽपि । पापमशर्मकरं तब, क्षणमपि नो युज्यते कर्त्तुम् ॥ ३६ ॥ जननी जनको भ्राता, पुत्रो मित्रं कलत्रमितरो वा । दूरीभवन्ति निधने, जीवस्य शुभाशुभं शरणम् ॥३७॥ यत्परलोकविरुद्धं, यन्निन्दाकरमिहैव जनमध्ये | अन्त्यावस्थायामपि, तदकरणीयं न करणीयम् ॥ ३८॥
सम्प्राप्येतरजन्मनि, सुदुर्लभे निजहितं परित्यज्य । किं कल्मषाणि कुरुषे दृढानि निजबन्धनानीह ||३९|| भवकोटीष्वपि दुर्लभ-मिदमुपलभ्येह मानुषं जन्म येन न कृतमात्महितं निरर्थकं हारितं तेन ॥४०॥
मा चिन्तय परदारान्, परविभवं माभिवाञ्छ मनसापि । मा ब्रूहि परुषवचनं, परस्य पीडाकरं कटुकम् ॥४१॥ पैशून्यं मात्सर्यं निघृणतां कृटिलतामसन्तोषम् । कपटं साहंकारं, ममत्वंभावं च विजहीहि ||४२॥ ये विदधत्युपपाएं, परस्य लुब्धा धने कृतान्यायाः । जीवितयौवनविभवा स्तेषामपि शाश्वता नैव ॥४३॥ इष्टं सर्वस्य सुखं दुःखमनिष्टं विभान्य मनसीदम् । मा चिन्तय परपापं क्वचिदप्यात्मनि यथा तद्वत् ॥४४॥ कायेन मानसेन च, वचनेन च तद्रदेव कर्त्तव्यम् । येन भवेदुद्वैराग्यं, प्रशान्तता तापशमनं च ||४५॥ व्याधिर्धनस्य हानिः प्रियविरहो दुर्भगत्वमुद्रेगः | सर्वत्राशाभङ्गः, स्फुटं भवत्यकृतपुण्यस्य ||४६ ॥ न गृहे न बहिर्न जने, न कानने नान्तिकेन वा दूरे | न दिने च क्षणदायां, पापानां भवति रतिभावः ॥४७॥
दिवसं गतं न रजनी, रजनी याता न याति दिवस तु । दुष्कृतिनां पुरुषाणा - मनन्तदुःखौघतप्तानाम् ॥४८॥
For Private & Personal Use Only
४३
www.jainelibrary.org