________________
तस्यापि निरोधे सर्व-निरोधान् निर्बीजः समाधिः ॥५१॥
[इति पतअलि-विरचिते योग-सूत्रे प्रथमः समाधि-पादः । *
द्वितीयः साधन-पादः । तपः-स्वाध्यायेश्वर-प्रणिधानानि क्रिया-योगः ॥१॥ समाधि-भावनार्थः क्लेश-तनूकरणार्थश् च ॥२॥ अविद्यास्मिता-राग-द्वेषाभिनिवेशाः क्लेशाः ॥३॥ अविद्या क्षेत्रम् उत्तरेषां प्रसुप्त-तनु-विच्छिन्नोदाराणाम् ॥४॥ अनित्याशुचि-दुःखानात्मसु नित्य-शुचि-सुखात्म-ख्यातिर् अविद्या ॥५॥ हग्-दर्शन-शक्त्योर् एकात्मतेवास्मिता ॥६॥
t used at the end as it is used in the case of the last sūtras of the
third and fourth pādas.
Colophons at the end of the pādas vary considerably in the editions. Mss.
must be consulted to determine the original forms of such colophons. They have been supplied here by the editor.
३. °शाः पञ्च क्ले° vidyasagara.