________________
• स्वप्न-निद्रा-ज्ञानालम्बनं वा ॥३८॥ यथाभिमत-ध्यानाद् वा ॥३९॥ परमाणु-परम-महत्त्वान्तोऽस्य वशीकारः ॥४०॥ क्षीण-वृत्तेर, अभिजातस्येव मणेर्, ग्रहीतृ-ग्रहण-ग्राह्येषु
___ तत्स्थ-तदअनता-समापत्तिः ॥४१॥ तत्र शब्दार्थ-ज्ञान-विकल्पैः संकीर्णा सवितर्का समापत्तिः ॥४२॥ स्मृति-परिशुद्धौ स्व-रूप-शून्येवार्थ-मात्र-निर्भासा निर्वितर्का ॥४३॥ एतयैव सविचारा निर्विचारा च सूक्ष्म-विषया न्याख्याता ॥४४॥ सूक्ष्म-विषयत्वं चालिङ्ग-पर्यवसानम् ॥४५॥ ता एव सबीजः समाधिः ॥४६॥ निर्विचार-वैशारोऽध्यात्म-प्रसादः ॥४७॥ ऋतंभरा तत्र प्रज्ञा ॥४८॥ शुतानुमान-प्रज्ञाभ्याम् अन्य-विषया विशेषार्थत्वात् ॥४९॥ तज्जः संस्कारोऽन्य-संस्कार-प्रतिबन्धी ॥५०॥
४३. र्भासान् Vivarana ४९. भ्यां सामान्य Kss.