________________
पूर्वेषाम् अपि गुरुः कालेनानवच्छेदात् ॥२६॥ तस्य वाचकः प्रणवः ॥२७॥ तज्-जपस् तदर्थ-भावनम् ॥२८॥ ततः प्रत्यक्-चेतनाधिगमोऽप्यन्तरायाभावश् च ॥२९॥ व्याधि-स्त्यान-संशय-प्रमादालस्याविरति-भ्रान्ति-दर्शनालब्ध-भूमिकत्वानव- स्थितत्वानि चित्त-विक्षेपास् तेऽन्तरायाः ॥३०॥ दुःख-दौर्मनस्याङ्गमेजयत्व-श्वास-प्रश्वासा विक्षेप-सहभुवः ॥३१॥ तत्-प्रतिषेधार्थम् एक-तत्त्वाभ्यासः ॥३२॥ मैत्री-करुणा-मुदितोपेक्षाणां सुख-दुःख-पुण्यापुण्य-विषयाणां भावनातश्
चित्त-प्रसादनम् ॥३३॥ प्रच्छर्दन-विधारणाभ्यां वा प्राणस्य ॥३४॥ विषयवती वा प्रवृत्तिर् उत्पन्ना मनसः स्थिति-निबन्धनी ॥३५॥ विशोका वा ज्योतिष्मती ॥३६॥ वीत-राग-विषयं वा चित्तम् ॥३७॥
२६. [स] at the beginning in the Vivarana edn. Hadditional at the beginning in
KSS. पातनिका "स एष" इति। सूत्रं "पूर्वेषाम् अपि गुरुः, कालेनानवच्छेदात्"- Va.