________________
१२
मैत्र्यादिषु बलानि ॥२३॥ बलेषु हस्ति- बलादीनि ॥२४॥
प्रवृत्त्यालोक-न्यासात् सूक्ष्म-व्यवहित- विप्रकृष्ट - ज्ञानम् ॥२५॥
भुवन-ज्ञानं सूर्ये संयमात् ॥२६॥
चन्द्रे तारा- व्यूह - ज्ञानम् ॥२७॥
ध्रुवे तद्-गति-ज्ञानम् ॥૨૮॥
नाभि चक्रे काय - व्यूह - ज्ञानम् ॥२९॥ कण्ठ-कूपे क्षुत्-पिपासा - निवृत्तिः ॥३०॥
कूर्म - नाड्यां स्थैर्यम् ॥३१॥
मूर्ध- ज्योतिषि सिद्ध-दर्शनम् ॥३२॥
प्रातिभाद् वा सर्वम् ॥३३॥
हृदये चित्त-संवित् ॥३४॥
सत्त्व-पुरुषयोर् अत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः परार्थत्वात्
स्वार्थ-संयमात् पुरुष- ज्ञानम् ॥३५॥
ततः प्रातिभ - श्रावण-वेदनादर्शास्वाद-वार्ता जायन्ते ॥ ३६ ॥
३५. शेषाद् भो° Kss. 'रार्थात् vivarana. 'रार्थान्यस्वा° KSS. स्वार्थे सं°
could have been the Vivarana author's reading.