________________ .. // श्री शङ्केश्वरपार्श्वनाथाय नमः // // श्री शान्तिनाथाय नमः // // श्री सदगुरुः शरणम् // जैनाचार्यश्री हेमचन्द्रसूरिमुख्यशिष्याभ्याम् आचार्यरामचन्द्र-गुणचन्द्राभ्यां विरचितायां द्रव्यालङ्कारस्वोपज्ञटीकायां बौद्धग्रन्थेभ्य उद्धृताः पाठाः सिद्धहेमशब्दानुशासनादिविविधग्रन्थप्रणेतारः कुमारपालभूपालप्रतिबोधकाः कलिकालसर्वज्ञा जैनाचार्याः श्री हेमचन्द्रसूरयः विश्वविश्रुताः / तेषां रामचन्द्र-गुणचन्द्रप्रभृतयो बहवः शिष्या आसन , तेषु रामचन्द्रः प्रधानशिष्यः / आचार्यरामचन्द्रेण बहवो ग्रन्था विरचिताः, तेषु स्वोपज्ञटीकायुतो द्रव्यालङ्कारग्रन्थ आचार्यरामचन्द्र-गुणचन्द्राभ्यां संमील्य व्यरचि / रामचन्द्र-गुणचन्द्रयोविस्तरेण परिचयः The नाट्यदर्पण of रामचन्द्र and गुणचन्द्र. A Critical Study By Dr. K. H. Trivedi (Lalbhai Dalpatbhai Series No. 9), L. D. Institute of Indology, Ahmedabad-9 1966 इत्यस्मिन् ग्रन्थे Chapter V, Life, Date and Works of रामचन्द्र and गुणचन्द्र (pp. 209 - 244) इत्यत्र विस्तरेण वर्णितः / संक्षेपेण तु Jainism in Gujrat (A. D. 1100 to 1600) by C. B. Sheth ( Vijaya Devasur Sangh Series 6, Bombay, pp 92-93) इत्यत्र इत्थं वर्णितः - " रामचन्द्रसरि was a prominent pupil of हेमसूरि. He wrote the द्रव्यालंकारवृत्ति in V. S 1202 (A. D. 1145-6). He is called शतप्रबन्धक or the author of a hundred works, but it is more probable that he wrote a book called the शतप्रबन्ध. His other works are the कुमारविहारशतक, कौमुदीमित्रानन्दम् , द्वात्रिंशिका, नलविलास, निर्भयमीमव्यायोग, राघवाभ्युदय, यादवाभ्युदय, मल्लिकामकरन्दप्रकरण, रोहिणीमृगाङ्कप्रकरण, वनमाला नाटिका, सुधाकलश, हैमबृहद्वत्तिन्यास, व्यतिरेकद्वात्रिंशिका, आदिदेवस्तव, मुनिसुव्रतस्तव, नेमिस्तव, साधारणजिनस्तव etc.