________________
श्रमण का स्थल, जल-व्योम-विहार / १५७ व्योम-विहार के उद्देश्य में मतभेद
व्योमविहार के सन्दर्भ में दो मतभेद ऐसे जटिल हैं जिनका निराकरण सहसा संभव नहीं है।
प.-विज्जाचारणस्स णं भत्ते ! उडढं केवतिए गतिविसए पण्णत्ते ? उ.-गोयमा ! से णं इप्रो एगेणं उप्पाएणं नंदणवणे समोसरणं करेति, करेत्ता
तहि चेइयाई वंदति, वंदित्ता बितिएणं उप्पाएणं पंडगवणे समोसरणं करेति, करेत्ता तहिं चेइयाइं वंदति, वंदित्ता तो पडिनियत्तति, पडिनियत्तित्ता इहमागच्छइ, प्रागच्छित्ता इहं चेइयाइं वंदति । विज्जाचारणस्स णं गोयमा ! उड्ढं एवतिए गतिविसए पण्णत्ते । से णं तस्स ठाणस्स-प्रणालोइयपडिक्कते कालं करेति नत्थि तस्स राहणा । से णं तस्स ठाणस्स पालोइय-पडिक्कते
कालं करेति अस्थि तस्स पाराहणा। जंघाचारणसरूवं
प.-से केणणं भंते ! एवं वच्चइ-जंघाचारणे-जंघाचारणे? उ.-गोयमा ! तस्स णं अट्रमंअट्रमेणं अणिक्खित्तेणं तवोकम्मेणं प्रप्पाणं भावेमाणस्स
जंघाचारणलद्धी नाम लद्धी समुप्पज्जति ।
से तेणणं गोयमा ! एवं बच्चइ जंघाचारणे-जंघाचारणे । प.-जंघाचारणस्स णं भंते ! कहं सीहा गती, कहं सीहे गतिविसए पण्णत्ते? उ.-गोयमा ! अयण्णं जंबूद्दीवे दीवे जाव किचिविसेसाहिए परिक्खेवेणं । देवे
णं महिड्ढीए जाव महेसक्खे जाव इणामेव-इणामेव त्ति कट्ट केवलकप्पं जंबुट्टीवं दीवं तिहिं अच्छरानिवाएहि तिसत्तखुत्तो अणपरियट्टित्ता णं हव्वमागच्छेज्जा, जंघाचारणस्स णं गोयमा ! तहा सीहा गती, तहा सीहे
गतिविसए पण्णत्ते। प.-जंघाचारणस्स णं भंते ! तिरियं केवतिए गतिविसए पण्णत्ते ? उ.--गोयमा ! से णं इनो एगेणं उप्पाएणं रुयगवरे दीवे समोसरणं करेति,
करेत्ता तहिं चेइयाइं वंदति, वंदित्ता तमो पडिनियत्तमाणे बितिएणं-उप्पाएणं नंदीसरवरदीवे समोसरण करेति, करेत्ता तहिं चेइयाइं वंदति, वंदित्ता इहमागच्छइ पागच्छित्ता इहं चेइयाइं वंदति, जंघाचारणस्स णं गोयमा !
तिरियं एवतिए गतिविसए पण्णत्ते । प.--जंघाचारणस्स णं भंते ! उड़ढं केवतिए गतिविसए पण्णत्ते ? उ.-गोयमा ! से णं इनो एगेणं उप्पाएणं पंडगवणे समोसरणं करेति, करेत्ता तहि
चेइयाई वंदति, वंदित्ता तो पडिनियत्तमाणे बितिएणं उप्पाएणं नंदणवणे समोसरणं करेति, करेता तहिं चेइयाई वंदति वंदित्ता इहमागच्छइ, आगच्छित्ता इह चेइयाई वंदति, जंघाचारणस्स णं गोयमा ! उडढं एवतिए गतिविसए पण्णत्ते। से णं तस्स ठाणस्स प्रणालोइय-पडिक्कते कालं करेइ नत्थि तस्स आराहणा। से णं तस्स ठाणस्स पालोइय-पडिक्कते कालं करेति प्रत्थि तस्स आराहणा ॥ सेवं भंते ! सेवं भंते ! जाव विहरइ ॥
-भगवतीसूत्र-श. २० उद्दे. ९ सु. १-९
मम्मो दीवो
Jain Education International
For Private & Personal Use Only