________________ जैन विद्या के आयाम खण्ड-६ 9. नवविहे पावसुयपसंगे पण्णत्ते, तं जहा उप्पाए, नेमित्तए, मत्ते, आइक्खए, तिगिच्छीए। कलावरण-अन्नाणे, मिच्छापावयणत्तिय।। - स्थानाँग, स्थान 9 10. पत्तेयबुद्धमिसिणो बीसं तित्थे अरिट्ठणेमिस्स। पासस्स य पण्णरस वीरस्स विलीणमोहस्स।। - इसिभासियाई, पढमा संग्रहणी, गाथा, 1 11. चोयलीसं अज्झयणा इसिभासिया दियलोगचुया भासिया पण्णत्ता। . - समवायांगसूत्र, 44/258 12. अंगट्ठाए दसमे अंगे, एगे सुअखंधे, पणयालीसं अज्झयणा। -नन्दीसूत्र-५४। 13. (क) पदग्गं बाणउतिंलक्खा सोलस य सहस्सा। - नन्दीचूर्णि, पृ०७०। (ख) द्विनवतिलक्षाणि षोडश च सहस्राणि। 14. पण्हवायरणो णाम अंग तेणउदिलक्ख–सोलससहस्सपदेहि। -धवला, भाग 1, पृ० 104 15. समवायांग, 547 16. समवायांग, 547 17. प्रश्नव्याकरण, जयप्राभृत, (ग्रन्थ० 228), जैन ग्रन्थावली, पृ०३५५। (अ) चूडामणिवृत्ति (ग्रन्थ 2300), पाटन केटलोग, भाग 1, पृ० 8 (ब) लीलावती टीका, पाटन केटलोग, भाग 1, पृ० 8 एवं इन्ट्रोडक्शन, 20. महमाहप्पुप्पाय, भुवणब्भंतरपवंत (वत्त) वावारं। अइसयपुण्णं णाणं, पण्हं जयपायडं वोच्छं।। -प्रश्नव्याकरणाख्यं जयपाहुडनाम निमित्तशास्त्रम् 3 / 21. नष्टमुष्टिचिन्ता-लाभालाभ-सुख-दुःख-जीवित-मरणाभिव्यजंकत्वम्। -प्रश्नव्याकरणाख्यं जयपाहुडनाम निमित्तशास्त्रम्, टीका। तुलनीय- पण्हादो हद-नट्ठ-पुट्ठि-चिंता-लाहालाहसुह-दुक्ख-जीवियमरण-जथ-णाम-दव्वायु-संखं च परूवेदि। -धवला, भाग 1, पृ० 107-8 22. प्रश्नव्याकरणाख्यं जयपाहुडनाम निमित्तशास्त्रम्। - प्रकरण 14, 17, 21, 38 / 23. (अ) अतिशयानां पूर्वाचार्यैरेदंयुगीनानामपुष्टालम्बनप्रतिषेविपुरुषापेक्ष योत्तारितत्वादिति। - प्रश्नव्याकरणवृत्ति (अभयदेव) प्रारम्भ। (ब) पूर्वाचायैरेदंयुगीनपुरुषाणां तथाविधहीनहीनतरपाण्डित्यबलबुद्धिवीर्यापेक्षया पुष्टालम्बनमुद्दिश्य प्रश्नादिविधास्थाने पंचाश्रव-संवररूपं समुत्तारितम्। -प्रश्नव्याकरण टीका (ज्ञानविमल), प्रारम्भ। 24. (अ) प्रश्नानां विद्याविशेषाणां यानि व्याकरणानि तेषां प्रतिपादनपरा दशा दशाध्ययनप्रतिबद्धाः ग्रन्थपद्धतय इति प्रश्नव्याकरणदशा:। अयं च व्युत्पत्त्यर्थोऽस्य पूर्वकालेभूत्। इदानीं त्वाश्रवपंचकसंवरापंचकव्याकृतेरेवेहोपलभ्यते। -- प्रश्नव्याकरण वृत्ति (अभयदेव) प्रारम्भ। (ब) प्रश्ना: अंगुष्ठादिप्रश्नविद्या व्याक्रियन्ते अभिघीयन्ते अस्मिन्निति प्रश्नव्याकरणम् एतादृशं पूर्वकालेऽभूत। इदानीं तु आश्रव-संवरपंचकव्याकृतिरेव लभ्यते। -प्रश्नव्याकरण टीका (ज्ञानविमल) प्रारम्भ। 25. शकराज्ञो पंचसु वर्षशतेषु व्यतिक्रान्तेषु अष्टनवतेषु नंद्यध्ययनचूर्णी समाप्ता।। -नन्दीचूर्णि (प्राकृत-टेक्स्ट-सोसायटी)। पाठान्तर-सकराक्रान्तेषु पंचसु वर्षशतेषु नन्द्यध्ययनचूर्णी समाप्ता।। -नन्दीचूर्णि (ऋषभदेव केशरीमल, रतलाम)। 26. तम्हि पण्हावागरणे अंगे पंचासवदाराई वा व्याख्येयाः परप्पवादिणो य। –णंदीत्तचूण्णि, पृ० 69 / पृ०६। (स) प्रदर्शनज्योतिर्वृत्ति, पाटन केटलोग, भाग 1, पृ० 8 एवं इन्ट्रोडक्शन, पृ०६। बृहद्वृत्तिटिप्पणिका (जैन साहित्य संशोधक, पूना 19:5, क्रमांक 560), जैन ग्रन्थावली, पृ० 355 / -जिनरत्नकोश, पृ० 274 18. जिनरत्नकोश, पृ० 274 / Jain Education International For Private & Personal Use Only www.jainelibrary.org