________________
अष्टा०
एङ, ह्रस्वात्सम्बुद्धेः, ६/१/६९
क्ष ययजय्यो शक्यार्थे, ६/१/८१
१. एक सूत्र के दो भाग
० व्या० १. केरेङः, ४/३/५७.
प्रात्, ४३/५८. क्षिज्योः , ४/३/६८
शक्ती , ४/३/६६ ३. ज्ञः, १/२/५३.
नानोः, १/२/५४ टिदादिः, १/१/५३.
किदन्तः, १/१/५४. ५. परिमाणाद्धदुपि, ३/१/२६
न बिस्ताचितकम्बल्यात्, ३/१/२७.
नानोज़ , १/३/५८.
आद्यन्तौ टकितौ, १/१/४६.
अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धित लुकि, ४/१/२२
२. दो सूत्रों का एक सूत्रजै० व्या०
अष्टा० १. ईकेत्यव्यवाये पूर्वपरयोः, १/१/६०.
तस्मिन्निति निर्दिष्टे पूर्वस्य, १/२/६६.
तस्मादित्युत्तरस्य, १/१/६७. २. प्रमाणासत्त्योः , २/४/३६.
समासत्तौ, ३/४/५०.
प्रमाणे च, ३/४/५१. भक्ष्यान्नाभ्यांमिश्रणव्यञ्जने, १/३/३०.
अन्नेन व्यञ्जनम्, २/१/३४.
भक्ष्येण मिश्रीकरणम्, २/१/३५. ४. भूषाऽपरिग्रहेऽलमन्तः, १/२/१३५.
भूषणेऽलम्, १/४/६४.
अन्तरपरिग्रहे, १/४/६५. ५. यावद्यथावधृत्यसादृश्ये, १/३/६.
यथाऽसादृश्ये, २/१/७.
यावदवधारणे, २/१/८. ३. जैनेन्द्र-व्याकरण में कहीं-कहीं पर वात्तिकों का ही प्रयोग किया है एवं कहीं-कहीं पर कात्यायन के वात्तिकों को सूत्र रूप
में परिवर्तित कर दिया है। इस संदर्भ में निम्नलिखित सूत्र विशेष रूप से उल्लेखनीय हैं :
व्या १. किरतेहर्षजीविकाकुलायकरणे १/२/३३.
२. कृति, १/३/७१.
अष्टा किरतेहर्षजीविकाकुलायकरणेष्विति वक्तव्यम् १/३/२१ वा०. कृद्योगा च षष्ठी समस्यत इति वक्तव्यम्, २/२/८ वा०. अच्प्रकरणे शक्तिलांगलांकुशयष्टितोमरघटघटीधनुष्षु ग्रहेरुपसंख्यानम्, ३/२/६ वा.. प्रतिपदविधाना च षष्ठी न समस्यत इति वक्तव्यम्, २/२/१० वा.
३. ग्रहेरः, २/२/१३.
४. न प्रतिपदम्, १/३/७३.
जैन प्राच्य विद्याएं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org