________________
आसन व
अमित अभिनंदन
आचार्य प्रव
३८ प्राकृत भाषा और साहित्य
बीआए हरिण - मग्गणा कया । सरो== बाणो णत्थि । कहं हरिणो मारिज्जइ ? तइयाए गीयठटं कहिअं । सरो = स्वरः णत्थि । कंठस्सरमन्तरेण कुओ गीअं ? एवं एगेण सद्दण सव्वेसि वि एक्कसियं समाहाणं जायं । अच्छरिज्जं ! पाइअ-भासाए एगेण सद्देण विचित्ता खलु अत्था समुब्भवंति । जहा 'वाय' सद्दो एत्थ किंचि चितणिज्जो ।
वाय = ( वाच) शुक-समूह
वाय = ( व्रात) समूह संघ
'अव' उपसर्गस्य अ-लोपे
************
वाय = ( वाचय्) वाएइ, पढ़ना-पढ़ाना वाय = (वा) बहना । महावाए वायते वाय == वादय) बजाना । वाइयव्व वाय = ( व्यागस् ) प्रकृष्ट अपराधी वाय = (वात) जुलाहा, जैसे तन्तुवाय वाय = ( वाक) ॠग्वेद - आदिवाक्य वाय = ( व्याप) प्रकृष्ट विस्तार वाय = ( व्याय) गति, चाल, विशेष लाभ
वाय == ( व्याच) वचना, ठगाई
वाय = (वाज) पक्ष, पंख, यज्ञ का धान्य
Jain Education International
Verb
27
"}
Adj.
Noun
"
33
11
11
"
"1
77
वाय = ( वाज्) फेंकने वाला
वाय = ( व्याज) कपट, बहाना, विशिष्ट गति
वाय = (वाग) वल्क
वाय
(व्यात) विशिष्टगमन
वाय = ( वाप) बोना, वपन करना
वाय === (वाय) गमन, विवाह
वाय = ( व्याद) विशेष ग्रहण करने वाला
वाय = (वात) पवन, हवा
1
! वाय = (पाक) रसोई, बालक
वाय पात) पतन, पक्षी समूह वाय = ( पाय) पाप, धूर्त
पो वः करणे
Noun
37
पुणो बप्पइराएण कवि कोडि-कोडीरेण महापंडिएण गउडवहे केद्दहं सुन्दरं भणिअं -
For Private & Personal Use Only
21
37
23
27
RRR
21
वाय== (अवाय) अपाय । जहा - " बहु वायम्मि वि विसुज्झमाणस्स वरमरणं" एवं एगम्मि सद्दम्मि अणेगे विचित्तचित्त विम्हयकारगे अत्थे सगब्भे वहमाणी पगडा वसुन्धरा विय पागय भासा विरायइ । किं बहु वक्खाण, तंदुलपागणाएण सयं ऊहणिज्जं धीरेहि ।
"3
hed विझुणकव्वं सव्वसिद्ध ति पडिवज्जेति सध्वे वि सरस- कव्वरसपाइणो विबुह- सेहरा कइणो । तत्थ तु पागय भासा विसिद्ध एगाहिवच्चं वहमाणा विलसइ । लक्खणा - वंजणा-वंगुत्तिपाउक्करणे सीयं fsfsघोसं वायेंती अणेलिसी जसंसिणी सव्वेहि कव्वरस - विष्णूहि सायरं सीकया । "ध्वन्यालोक - साहित्यदर्पणकाव्यानुशासन-वाग्भट्टालंकार” आइगंथेसु ताणि ताणि उदाहरणाणि पागय-भासाणिबद्धाणि पयड पेक्खणिज्जाणि ।”
"1
अहो ! कहं तग्गारवं कविधुरंधरा गायन्ति त्ति किंचि दिट्ठिक्खेवो वि कायव्वोअमयं पाउय कव्वं पढिडं सोउं च जेण याणंति । कामस्स तत्त तंति कुणति ते कह ण लज्जति ॥
(हाल की गाथासप्तशती १-२ ) पागय——भासाए सुउमारत्तणं वंजमाणो महाकवी रायसेहरो केत्तिल्लं गरिमाणं तं अप्पेइपरसो सक्कयबंधो पाउय-बन्धोवि होइ सुउमारो । पुरिस - महिलाणं जेत्तिअमिहंतरं तेत्तिअभिमाणं ॥
( राजशेखर कृत कर्पूर मंजरी जवणिया १ )
www.jainelibrary.org