Book Title: Paie Bhasa
Author(s): Chandanmuni
Publisher: Z_Anandrushi_Abhinandan_Granth_012013.pdf
Catalog link: https://jainqq.org/explore/211340/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्री आनन्दन ग्रन्थ श्रीआनन्द Www Q&*** Jian पाइअ -भासा 0 ग्रन्थ जगईए जं किमवि पयडीए पयडीहूअं थावरजंगमं वत्थुजायं तं सव्वमवि मणोहरं, मणुष्णं, अमलाविलं च पडिहाइ । अव्वो ! अणुऊल-सलिल-तावाइ सहयर सहयोग - समुट्ठियं सयं संमुच्छिमं मौलतममंकुरं केरिसं यणप्पियं ? ण कस्स पुण पेच्छणिज्जं उभयओ णई- कूल कोआसिअं णियन्त-हरिअ - भरिअं पगडीए पत्थू माणं निम्मलं सद्दलं ? कत्थइ अणुत्ता वि असित्ता वि अरक्खि वि विविह-वण्ण-विचित्ता पाणामणोरमागार-मंजुला पडिप्फुडंत-सोरह-महमहिआ पगइ अकक्कसा कुसुमाणं पंती । कण्हुइ विसंखला थौडा समुन्नया अवणया य तण-लया- गुम्म रुक्ख तिरोहिआ पगइ सोहिआ सिहरीणं सेणी । श्री चन्दन मुनि [ प्राकृत एवं संस्कृत के अनेक ग्रन्थों के लेखक, तेरापंथसंघ के प्रतिभाशाली प्रमुख संत ] णूणं सहजसमुल्लसिअं पयडि-विलसिअं सव्वओ सव्वं पिअं हिअं परिप्फुरै । सक्कार परिक्करिअं किमवि परहत्थफुसिअं लज्जावईछुवमिव अन्नारिसं परिलक्खिज्जइ । अलं भो अलं णाणाविहपरुप्पर-पओगकुसला आणि विष्णाणिआ ! पयडीए पत्थूअमाणं वत्थुअं मा मोरउल्ला सक्कारणामेण विगयं काउं चेट्ठह । सुन्दरं उवजोगिमं कुणिमो त्ति मा निरद्वयं गव्वं परिवहह । अत्थि पयड-पइट्ठिअं सुन्दरासुन्दरविवेयणविरहिअं तारगचक्कवालव्व सयं मणोहारि । खणं तं अमयमयं पिबह विगप्प सुन्नेणं विमलेणं चेयसा । पाइअ भासा वि नेसग्गिअ - गुणप्पसन्नप्पगासा आबालंगणागोवालचक्कवालेण अणायासमासाइज्जमाणा विलसइ अणाइकालेणं । सा सक्कय भासासगासओ विगासमागय त्ति वागरणं अलद्धजागरणं । णामेणावि पईए आगय पागयं ति फुडं परिकप्पिज्जइ किर अप्पण्णुणा वि मणुश्रेण । त सक्कारेहितो णिष्फलं सक्कयं ति पायडनिव्वयणेणं अवसिअं हवेज्ज ईसि सक्खरेण वि णरेण । तत्तो णिस्संकमिणं अंगीकरणिज्जं जं पुव्वमासि किर पौर-पौर-जणेहिं पओगमाणिज्जमाणा आइमकालओ पयारं पत्ता विविह-जडिलवागरण-नियमेहिं अणियंतिआ णाणाजाइदेसभेएहि विभत्तिमावन्ना सयं संपन्ना पागया भासा धुवमपक्खगाहिणा मेहाविणा । असिक्खिओ अपाढिओ वि तीसे पओगो आसि साहारणजणवयणारविंद -विरायमाणो तक्कालम्मि । तेसिं लाहट्ठमेव कारुण्ण- पुण्णा महावीर-बुद्धाइणो जुगपुरिया तप्पओगं णिस्संकं कुणमाणा आसि । जहा - ' भगवं च णं अद्धमागहीए भासाए धम्ममा इक्ख इ । सा वियणं अद्धमागहा भासा तेसि सव्वेसि आयरिअमणायरिआणं अप्पणो सभासाए परिणामेणं परिणमै" ( औपपातिक 1. विकसितम् । Page #2 -------------------------------------------------------------------------- ________________ पाइअ-भासा सूत्र) एवं अद्धमागाह भासं जिणा भासन्ति त्ति फुडकहणमत्थि आगमिआणं । तित्थयराणं माहप्पेण अइसइआ सा चिअ भासा सघण-घण-मुत्ता कायंबिणी व णाणादेसविसेसभावं भयमाणा सव्वेसिं सुरासुरनर-तिरिअ-वग्गेण सुगेज्झा विचित्त-जडिल-पण्हजाल-समाहाणकरण-कुसला सरला सुबोहा सुगमा य प्द्दिहाइ। हं भो ! ण तक्कणिज्जं इणमो जं कहमेआरिसं पडिवाइअं कलिगालसव्वण्णुणा सिरिहेमचंदायरिअपाएण । जहा -- प्रकृतिः संस्कृतं, ततः आगतं प्राकृतम्' एत्थ वि विलसइ किमवि सुन्दरं समाहाणं अपक्खगाहिणीए जै सहदिट्ठीए पलोइज्जी । जं तेहिं अज्झायसत्तगम्मि सुकय-सवित्थर-संगोवङ्ग-सक्कय भासासाहणे पगइ-पच्चय-लिंग-विभत्ति-कारग-समासाईणं विवेयणपुव्वगं सद्दाणुसासण । तत्थ जै पाइअभासाए पुणरवि सततरूवेणं सिद्धी संपाडिज्जेज्जा तयाणि सव्वेसिं पयडि-पच्चयाईणं तहेव संठावणं णिओयणं च करणिज्ज सिया। तम्हा पुव्व-पवंचिअं धाउ-विभत्ति-पच्चयाइयं किंचि बिभेअ-णिदंसण-पुरस्सरं उवढोइअं समाणं सव्वेसिं णवपाढगाणं सुगम सोकज्जच निच्छ्यिं ह्वेज्जा। जहा तज्जाणगा अप्पतमपयासेण वि पाइअं भासं गहेउं पहप्पेज्जा । तेण आयरिअपाएण सपरिस्सम-लाहवं सुगमाए पणालीए साहिअं । किंतु ण तस्स एयारिसं तप्पज्जं अहिलसणिज्जं जं ण पुव्वमासि पागया भासा, सा सक्कय-भासाओ पाउब्भावं गय त्ति। अहो ! आयरिअ-हेमचन्दस्स चेअ सद्दे ण सा संका सयं णिरसिआ सिया । जहा तेण कव्वाणुसासणस्स मंगलायरणं कुणमाणेण जिणवरगिराए माहप्पं निरूवमाणेण फुडं वागरिअं--"अकृत्रिमस्वादुपदां जैनी वाचमुपास्महे" एत्थ 'अकित्तिम' सहस्स पओगो कि पि रहस्समयं तत्तं पयडीकुणेइ । णूणं पाइअ-भासाए पायडं णिसग्गजन्नत्तणं सूअयै । जं भासं मायरभासारूवेण सव्वेवि बाला, गोवाला, कम्मगरा, अपढिअनरा तहा सहजसभासापेम्मिल्लाओ महुरवयणाओ महेलाओ पौंजंति सा अकित्तिमा सक्कार-परिक्कारपरिवज्जिआ जहिच्छिया बाललीला विय मणोहारिणी कण्णप्पिया प्द्दिहाइ। एत्तोच्चिअ सा साउपया समहरुच्चारा अक्खलिअ-पयक्खरा सव्वओ अणिअंतिआ हियंगमा प्द्दिखिज्जि। तहेव कव्वगगणंगण-भक्खरेण सिद्धसेण-दिवायरेणावि दुवातिस-दुवातिसिगामज्झे जिणिदं थणमाणेण उग्घोसिअं-"अकृत्रिमस्वादुपदैर्जनं जनं जिनेन्द्र ! साक्षादिव पासि भाषितैः" एत्थ वि 'अकित्तिम-साउपय' विसेसणप्पओगो जिणिन्द-चन्दाणं भासा-कए को। सा एव भासा जणं जणं-साहारजणं पडिबोहेउ प्च्च्ला। तहेव जेणेयर-कवितल्लजेहिं पि पाइअ-भासा सव्वेसिं भासाणं उग्गमरूव त्ति पडिवन्न । जहा स्तिस्स अट्ठमीए सईए लद्धजम्मेण बप्पैराअ-णामगेण "गौडवह"-णामगं कव्वं लिहमाणेण महापंडिएण पयडिअं सयलाओ इमं वाया विसंति एत्तो य णेति वायाओ। एंति समुह चिअ णेति सायराओ च्चिअ जलाइं ॥ 3 ॥ महापंडिय-बप्पइणो कहणस्स इणमेव तप्पज्जं जंण पाइअ-भासा अन्नभासासगासओ सब्भावं ग्या। पच्चल्लं सव्वाओ किर भासाओ समुद्दणिदंसणेण जलाणीव पाउब्भावं गया, तम्मि चेव पच्छा विलीन्ना। 1. छाया=सकला इमां वाचो विशन्तीतश्च निर्यन्ति वाच; / आयान्ति समुद्रमेव निर्यन्ति (वाष्पादिरूपेण) सागरादेव जलानि ॥ 63 ॥ sxecomwwwimwecasranamammission SVITI साचा श्रीआनन्दग्रन्थ श्रीआनन्दा anya rrer IPYTHIN. ....... .M.Niraya-rvt.vorror Page #3 -------------------------------------------------------------------------- ________________ आयायभव अमन-देन आआनन्दन ग्रन्थ श्री mnd NEMO SOD wwwAAAAAA 34 प्राकृत भाषा और साहित्य पण संकणिज्जं पुण जं मिलिच्छ बडु - विऊसग मुहेहिं ववहरिज्जमाणा सा भासा ण उणाइ सम्भ-साली जण मुहारविन्देसु विरायमाणा । एयं कहणमवि ण खलु विवेगविलसिअं । जहा - महाकवि सिरि भवभूइविरइए उत्तररामचरिए कहं सीआ कोसल्ला य तप्पओगं कुणमाणा । उयाहरणं जहा तैये अंकम्मि । सीता (ससंभ्रमं कतिचित्पदानि गत्वा ) "अज्जउत्त ! परित्ताहि परिताहि मह पुत्तां (विचिन्त्य) हद्धी ! हद्धी ! ताई एव्व चिरपरिचिदाई अक्खराई पंचवटीदंसणेण मं मन्दभाइणि अणुबन्धन्ति । हा अज्जउत्त" / " कौसल्या - "कहं ण खु वच्चए मे बहुए वनगदाए तस्सा पिदुणो राएसिणो मुहं दंसम्ह । " 2 पेच्छणिज्जं, किं णासि जगणंदणी रामस्स महारायस्स परमवल्लहा सीया सक्खरा णाणाविज्जाभेय कुसला । तहेव सिरिरामस्स माया कोसल्ला किं णु णासि विविहविज्जाविण्णाणपारं गया ? कहं तीहि पाइअ -भासाए पओगो कओ । कहं वा जइत्थठीविण्णुणा महाकविणा तीसुतो तारिस भासा ओगो काराविओ ? णूणं सभासावल्लहो पयडीए विलयाजणो तं चियभासं भासमाणो आसि त्ति फुडं सूइअं । णीसंकं इणमेव पडिवज्जणिज्जं जं सभावओ सव्वत्थ सव्वजणवएस सीअं मायर-भासं भासमाणीओ पेक्खिज्जंति महेलाओ । होंतु पढिआओ ताओ तहवि ण सतो मुहकमलसंचारिणि माउभासं चएवं समीहंति । केरिसी महुरिमा केरिसी अत्थविबोहणखमया विरायै णिअ-भासासु । सुपढिअ मणुआ अवि पारवारिएहिं जणेहिं सभासाए किर संलवंति । अलद्ध - सद्दजाले हि बालेहिं सद्धि तु सव्वेवि जणा सभासं सप्पेमं पौंजंति त्ति सव्ववीयमेव । पुणो णाणाणियमणियंतिआसु अवरभासासु ण तारियो जंपणप्पहावो वि परिष्फुरेज्जा जारिसो णिअभासम्म । कारणं, सद्दचयणचितणम्मि भाव - आविभावप्पहावो खंडिओ सिया । तम्हा पाइअ -भासाओ सव्वदिट्टिहितो सुगमा सुहबोहा सुहुच्चारा य । अलाहि परेसिं उदाहरणेहिं । एत्थ उत्तररामचरिते एव छमे अंके अगविज्जाविउरा सयं विज्जाहरी वि तं चेव भासं भासमाणी पत्तत्तं गया । जहा - विद्याधरी - "कहं अविरल - विलोलघुण्णमाण-विज्जुल दाविलासमंसलेहिं मत्तमयूर-कण्ठ-सामलेहिं ओत्थरीअदि ण भोंगणं जलहरेहिं । " 3 ता सयं निरद्वयत्तणं गया सा संका जं अपढिअ-जणाणं पागय-भासत्ति । तहेव कविकुलकु जरेण कालिदासेणावि अभिण्णाण-साउन्दले णामणाडए सयं सौन्दला वि तमेव भासं भासमाणा पत्थुआ । अच्छरिज्जमिणं जं सा रिसिआसमं सेवमाणा अणुवेलं रिसीहि सद्धि संलवमाणा कहं पाइअभासापेमिल्ला जाया ? एवमाइएहिं अणेगदिट्ठ तेहि निव्वाबाहं इणं तत्तं परिप्फुडत्तणं वच्चै जं वेइयकाले वि काचिय कत्थभासाए साहारणजणपौंजणजुग्गाए अवस्स भवियव्वं । कावि भासा सा पागय - णामेण णूणं ववहरणिज्ज ति अपल्लिअ वि तत्तं सयं अप्पडियं पयडिअ जायै । 1. छाया = आर्यपुत्र, परित्रायस्व परित्रायस्व मम पुत्रकम् । हा धिक् ! हा धिक् ! तान्येव चिरपरिचि तान्य क्षराणि पंचवटीदर्शनेन मां मन्दभागिनीं अनुबध्नन्ति । हा आर्यपुत्र ! 2. छाया = कथं न खलु वत्साया मे वध्वा वनगतायास्तस्याः पितुः राजर्षेः मुखं दर्शयामः । 3. छाया = कथमविरल-विलोल घूर्णमान- विद्युल्लता-विलास-मांस लैर्मत्त मयूरकण्ठ-श्यामलैरवस्तीर्यते नभोङ्गणं जलधरैः । Page #4 -------------------------------------------------------------------------- ________________ 90 पाइस-मासा 35 पुणो एगं वीमंसणिज्जं तत्तं अह सक्कयभासा वि दुविहा विभजिज्जमाणा पडिवज्जिआ सव्वेहिं पाईणवागरणकारगेहिं । जहा-वेइअ-सक्कयभासा, लोइअ-सक्कयभासा य । एत्तो च्चिअ इणं रहस्सं अंकुरिअं भवेज्जा जं वेइअ सक्कयभासा वि जहाकहंचि णणं सवकारमावन्ना समाणा वे इअ-सक्कयभासा-णामत्तो पसिद्धि ग्या। सा चेव पूणो कालक्कमेण पाणिणिआई-मुणित्तिगेण साई सक्कारमावाइआ वागरणणियमेहि सुयरं णिअंतिआ संती लोइअ-सक्कयभास त्ति सव्वेहिं सीक्या। जा भासा किचि सक्कारं पडिवज्जेऊण वेइअसक्कयभासाए णामेण पाउब्भावं गया, सा सक्कारविवज्जिआ का भासा पुव्वमासि ! णणु सक्कारं तु विज्जमाणं किर किमवि वत्थुजायं प्द्दिव्ज्जिज्जा। जै णत्थि किमवि पुव्वं ताहे कीस सक्कारो संपाडिज्जेज्ज । जहा पयडिपदिण्णं गोथण-निप्फन्नं अकित्तिमं विसुद्धं दुद्धं । तं पि अग्गिसंताविअं कढिअं तंदुलखंडाइदम्वेहि मीसालि एलाकेसराइ-वत्थुनिखेवेण महमहिअं पायसं भणिज्जइ । सद्दनिज्जुत्तिसमयम्मि पयस्स विगारो पायसं ति (पयसः विकार:पायसं) फुडं कहणिज्जमेव । णीविगां तु पाइअं दुद्धं चेव । तम्हा पयडि-पचलिआ णिसग्ग-उवढोइआ सा भासा, पागया चेव, इअ टंकुक्कसि तत्तं । __इणं तु णिच्छि पडिवज्जेयव्वं तत्तं जं जारिसी पुवकालिया पाइअ-भासा, ण तारिसी आह्न्निया। अहणा पौंजमाणा पागय-भासा णूणं सक्कय-भासाए जत्थ तत्थ पहाविआ । अणेगेहिं तग्गयपओगेहि किंचि कायकप्पं प्त्ता। तह वि सुरसरस्सईव सततं वहमाणा अज्ज वि णि गारवं सुरक्खमाणा विलसइ । किंतु सक्काभासा-सगासओ पाइअभासा पाउब्भावं गय 'त्ति कहणं कहमवि ण ख्म्न्नारिह्ण्। पागय ववहरमाणेहिं जेणागमिएहिं ण सक्कय भासा तुच्छदिट्ठीए प्लोइआ। पच्चुलं समासणणिवेसणेण तीसे विसिट्ठ माहप्पं परिवड्डिअं । जहा-अणुओगदारे सुत्तम्मि फुडं भाणिअं-"सक्कयं पागयं चेव, पसत्थं इसिभासि|" पुव्वकालिय-आयरिएहि पुणो इणमेव पडिवन्नं जं गणिपिडगसन्नं दुवालसमं दिट्टिवायणामगं अईव वित्थिण्णं सक्कयभामाए चेव संकलिअं आसि जं इयाणि विलुत्तं विज्जि। पूणो आगमवित्तिकारगेहिं किर सा चिअ भासा पओगं न्नीआ। पुणो वेइअ--सक्कयभासाए अणेगे वागरण-णिअमा पाइअ-भासा तुल्ला । अणेगा किरिआओ वि रूवसम्म सम्मं परिवहन्ति । अणेगे विभत्तिपच्चया अवि तस्समाणा । तेण पुत्वं ववहरिज्जमाण-पाइअभासाए फड पभावो दीसए तत्थ । उअह (पश्यत) काइं चि उयाहरणाई दोण्हं भासाणं तुल्लत्तण-वंजगाईपाइअ-भासाए अगारंत-पुलिंगेगवयणे 'ओ' ववहरिज्जइ । जहा-देवो जिणो सो, तहेव वेइअ-भासाए ओगारप्पओगो कत्थइ दीसइ । जहा--संवत्सरो अजायत, सो चित् (ऋग्वेदसंहिता 1, 181, 1, 11) पेच्छणिज्जं केरिसं सम्म ? पाइले पुणो तैयाए बहुवयणम्मि देवेहि, गंभीरेहिं, जे? हिं, तहेव वेइअप्पओगेसु- देवेभिः गंभीरेभिः ज्येष्ठेभिः । जहा होइ पाइअ-भासाए 'ध' स्स हकारो, जहा-बधिर = बहिरो व्याध =बाहो, तहा वेए वि-प्रतिसंधाय प्रतिसंहाय (गोपथब्राह्मण 2-4) पाइअ-गिराए अंतवंजणस्स लुग हवै । जहा-- तावत्=ताव, यशस्= जसो, तहा वेएसु वि पओगा लब्भिज्जति । जहा-पश्चात-पश्चा, नीचात् =नीचा, उच्चात् उच्चा । पाइओ इव वेएस वि चउत्थी विभत्तिट्ठाणे छट्ठी । "चतुर्थ्यथें बहुलं सस 1ORIA - OPA ANDA UnaukaawaiianSAALAAMALAMGAAIMeawwerinaamareANUASAMANASAAAAAAAAAAAAAAAACADAIRANAS आ MMAR आचार्यप्रवर अभिलागार्यप्रवर आभा श्राआनन्दप अन्य प्राआनन्द अन्न v MNAamrapariwa MANYIWAVanavarnama Page #5 -------------------------------------------------------------------------- ________________ OM अभिनंदन आआनन्दष अभिनंद श्री आनन्दा ग्रन्थ श्री आनन्द अन्यथ 58 फ्र 36 प्राकृत भाषा और साहित्य छन्दसि' (2, 3, 62) अलाहि बहुवित्यरेण, अणेगसो तुल्ला पओगा पाइअ - वेइअभासाणं दिट्ठिपहं समोयरंति । एवं पुम्वपचलिअ - पाइअभा सापओगेहि णूणं वेइअभासा सक्कारमावण्णावि किचि अवकता ठिआ । केरिसी सुगेज्झा पाइअ-भासा ? केई आहुणिआ पच्छमिल्ल भासा राय-रंजिआ सक्कय मासा - मंडिआ पंडिआ वा अन्नाणओ पाइअं भासं कढिणं मन्नमाणा उवेक्खति । परन्तु जै ईसि पि ते पाइअ -भासाए परिणाण परिस्समेज्जा तयाणि तुरिअं चवलमेव तं परिघेत्तुं समत्था हवेज्जा, णत्थि एत्थ कोइ संदेहो । तेसि भंतिणिवारणट्ठ सप्पेरण वा इच्छामो अम्हे एत्थ का चि उपाहरणाई पत्थौं । जहा - पुव्वमेव सन्धिप्पगरणेसु कढिण विगप्प - जाल - जडिले केरिसे 'दध्यानय' आइ- दुरूह विभासाभास-विसंठुले पओगे पयडीकुणेइ तत्थ पागयभासा एगमेव सुरक्खि सुत्तं पक्खिवेइ पाढगाणं पुरओ । जहा - "पदयोः सन्धिर्वा'' पागय-भासासु सव्वाओ संधीओ विगप्पिज्जेति । णिच्चसन्धिस्स ण कोइ एत्थ णिअमो । कुणिज्जौ वासेसी, वास इसी इअ जहिच्छि रूवं । किं बहुना समासम्मि वि जत्थ सक्कयभासाए निच्छिओ सन्धिणिअमो तत्थ वि एत्थ जहिच्छिअपओआणं पओयणा । जहा आइच्चाभामंडनम्मि, तहा आइञ्च - आभामंडलम्मि । केरिसी सुगमा पणाली ? कैवाहसंधीओ तु ण सीकया पाइअभासाए । जहा-e-अय्, ऐ-आय्, o-a, औ-आव् । तहेव i- अय्, u-अव्, R-अर, ऌ अल् एवमाइओ संधीओ कयाइ ण भवंति । अणेण कमेण पागयभासए न सन्धीणं काइ नियंतणा । एवं विभत्तिरुवाणि वि पागय-भासाए अईव सुगमाणि । पुंलिंगे इगारंत उगारतरुत्राणं पि अगारतरूहिं सद्धि बहुसो तुल्लत्तणं । जहा देवस्स सव्वस्स, तहा हरिस्स, भाणुस्स । तहेव दंडिणो दंडिस्स, कत्तु कत्तारस्स, पिउणो पियरस्स, एवमाइआ तुल्ला पओगा । अहो ! ण पागय-भासाए हलंता सहा ठाणं पत्ता । एत्थ सव्वेवि संरता सद्दा च्चि; तेण लिंगत्तिगेण सव्वाई रुवाई सिज्झंति, ण खलु लिगछक्केण । अंतवंजणस्स लोवे सगारंता सहा वि अगारंता संपाडिज्जति । जहा तमस्= तमो, पयस् = पयो, तहेव णगारंता वि अगारंता हवंति । जहा जन्मन् = जम्मो, कर्मन् = कम्मो । णात्थि पुण एत्थ तालव्वाइ भेएण उम्हत्तिगं ( श, ष, स इति उष्मत्रिकम् ) पागय-भासाए । एगेण किर दंतसगारेण गहिअं उम्हवण्णाणं ठाणं । तेण पाढगाणं कए सक्कय-भासागया एगा महाजडिला समस्सा सयं अकिंचिक्करा जाया । तेण संकर- पीउस सप्पाइसद्द च्चारणे ण ठाणभेयेण मुहमोडणं कायव्वं सिया । पुणो विसग्गाणं णाणाविहि-विहिणिसेहरूवो विग्धो ण पागय-भासाए मत्थयत्तिरुवो एत्थ ठाणं पत्तो । तेण बिंदुजुग्ग वज्जिआ सव्वा वि कव्व पणाली इह णिसग्गओ पवहै । तहा तद्धिअ-पच्चयाणं कयंत पच्चयाणं इत्थीलिंगम्मि ईबंत आवंत निम्माणे जा सक्कयगिराए दुग्धर्3A घडणा तत्थ पागय-सरस्सई अणियन्तं वहमाणा ण ताई बन्धणाई सहेउं पच्चला । एत्थ तु धीमन्ती धीमन्ता, अज्जतणी अज्जतणा, वरागी वरागा, तहेव गच्छंती गच्छमाणा, कुणन्ती कुणमाणा, होंती होमाणा इच्चाइरूवाणि लद्धरूवाणि । किं बहुणा इमाए इमीए, ताए तीए, जाए जीए एवमाइआ पओगा वि एत्थ मासासरलत्तणं पयडीकुर्णेति । Page #6 -------------------------------------------------------------------------- ________________ पाइअ-भासा 37 का N अणणासिअ-विसयम्मि वि एत्थ जहिच्छिया णियमावली ठिई गच्छेइ । इह पङ्को पंको, कञ्चुओ कंचओ, अन्तरं अंतरं इच्चाइरूवजुयलं सावगासं । लिंगाणं कलणा तु सक्कय-भासाए एआरिसी दुग्गमा दुग्गेज्झा, खलंति जत्थ पंडियमाणिणो वि कव्वं कुणमाणा, तत्थ वि पागय-भासा गहियविचित्त-लिंगवत्तासा विरायै । " वाक्ष्यर्थवचनाद्याः" (1,33), "गुणाद्याः क्लीवे वा" 1,34) "वेमाञ्जल्याद्याः स्त्रियाम्" (1,35) ई सुत्तत्तयेण दढलिंग-णियन्तणभित्ती सिद्धिलीक्या। तेण णिच्चणपुंसगलिंगा वि पुलिंगं प्त्त्। / जहा-नयणाणि नयगा, वयणाणि वयणा, माहप्पं माहप्पो । णिच्चपुलिंगा वि णपुंसगलिंगम्मि सावगासा । जहा-गुणा गुणाई, रुक्खा रुक्खाई, तहेव धुवपुवायगा इमंता वि इत्थीलिंग पत्ता । जहा-एस महिमा एसा महिमा, एवं अणेगे लिंगविप्पयासप्पओगे पागय-मासा धारेउं खमा । वत्युत्तणो सव्वं लिंगतंतं पागय-भासाए अतंतमेव । तेण ठाणे-ठाणे भणीयै जं "प्राकृतत्वात् लिंग-व्यत्ययः । " णूणं अप्पणियंतणं हि भासाए पगरिससूयगं 'ति कहेंति भुभासाविन्न्न्नुन्नो। अक्खायपगरणं तु सक्कय-भासाए महारण्णतुल्लं दुरवगाहं दुरुत्तरं च । गण-णवगस्स णाणाविहा णियमा विचित्ताणि य रूवाणि । "सेट अनिट्' परिणाणं तु हवेज्ज महामेहाभमकारणं णवपाढगाणं । एगो विधाऊ लगार-णवग-रंगभूमीसुभममाणो णव-णवरूवाइं धारेइ । तत्थ पागय-भासा सरलं-सरलं सरणि सीकरेइ । "सेट् अनिट"-किलेसो लेसओ वि ण विज्जइ एत्थ । सव्वेवि धाउणो पंचसेहि सुत्तेहिं णिरूविआ समाणा सुगेज्झाणि तुल्लाणि रूवाणि धारयति । भूअ-कालेवि ण एत्थ अणज्जतण-सामन्नभूअ-परोक्खाइभेया । जवर एगेण किर रूवेण सव्वेसि भूआणं पूरणं ह्वेज्जा। जहा-हुवी=अभवत्, अभूत् तहा बभूव, ईरूवाणं एगवयण-बहुवयणजुत्ताणं सम्मपरिणाणं जाएज्जा । एवं काहीअ-कहणेण, अकरोत् अकार्षीत, चकार, ई सूइअं सिया । एवं वत्तमाणरूवाणं भविस्सइ-णिम्माणे केवलं 'हि' पवेसणेण कज्जं संपन्नं हवेज्जा । जहा-होइ=होही, हसइ=हसिही । पाढगाणं कए केरिसं सुगमत्तणं ? पुणो "ज्ज-ज्जा" पओगे तु सव्वकालमेअ-गयाणि एगवयण-बहुवयणरूवाणि असेसधाउरूवाणि सिझंति । जहा--"भवेज्जा भवेज्ज" , -जोअणेण-भवति भवेत्, भवतु, अमवत, अभूत, बभूव, भूयात्, भविता, भविष्यति, अभविष्यत् आइरूवाणं तत्पज्जं साहिअं सिया । अलाहि बहुपल्लविएण, णीसंदेहं पागय-वागरणं अईव सुलह, सुगम, अप्परिस्समेण पढणिज्जं च विज्जइ । साहिच्चराईणं कए वि पागय-भासा णियंतगहणिज्जा, मन्नणिज्जा य । सिलेसालंकारनिम्माणे तु ण एआरिसी परा काइ भासा जम्मि भिन्न-भिन्नत्थबोहगाणं सहाणं एगेण सण सम्म बोहणं । जहापब्वंभणिज्जमाणी सुव्वै एगा कव्वसुत्ती भिल्लस्स तिणि भज्जा, एगा मग्गेइ पाणिरं देहि। बीआ मग्गइ हरिणं, तैया गीयं ग्व्रावेइ॥ 1 ॥ कस्सवि भिल्लस्स तिणि भज्जाओ आसि । पैस्स परओ तीहि पुहं-पुहं मग्गणा क्या। एगाए पिवासाकुलाए पाणि मग्गिअ । बीआए छुहाकुलाए हरिणं मग्गिअं । तैयाए पुण गीयं सुणेउं उक्कंठिरीए गीयं गायौ त्ति साहि। भिन्न-भिन्न-मग्गणाओ सूणेऊण धीमतेण भिल्लपइणा पच्चत्तरिअं "सरो णत्थि" तिणि वि समाहाणं प्त्ता। जहा-पढमाए पाणि मग्गिअं । सरो=तडागो णत्थि, कुओ पाणियं ? Wan मिनां- NCRa .....- man.r ऐ masamanaresamroGORADuwave .न्नदुन्म्. णगआनआचार्यप्रवचन श्राआनन्द आशाआनन्द marwarenemamananewaamaan PnA Page #7 -------------------------------------------------------------------------- ________________ आसन व अमित अभिनंदन आचार्य प्रव 38 प्राकृत भाषा और साहित्य बीआए हरिण - मग्गणा कया । सरो== बाणो णत्थि । कहं हरिणो मारिज्जइ ? तैयाए गीयठटं कहिअं । सरो = स्वरः णत्थि । कंठस्सरमन्तरेण कुओ गीअं ? एवं एगेण सद्दण सव्वेसि वि एक्कसियं समाहाणं जायं । अच्छरिज्जं ! पाइअ-भासाए एगेण सद्देण विचित्ता खलु अत्था समुब्भवंति । जहा 'वाय' सद्दो एत्थ किंचि चितणिज्जो । वाय = ( वाच) शुक-समूह वाय = ( व्रात) समूह संघ 'अव' उपसर्गस्य a-लोपे ************ वाय = ( वाचय्) वाएइ, par3हना-par3हाना वाय = (वा) बहना । महावाए वायते वाय == वादय) बजाना । वाइयव्व वाय = ( व्यागस् ) प्रकृष्ट अपराधी वाय = (वात) जुलाहा, जैसे तन्तुवाय वाय = ( वाक) ॠग्वेद - आदिवाक्य वाय = ( व्याप) प्रकृष्ट विस्तार वाय = ( व्याय) गति, चाल, विशेष लाभ वाय == ( व्याच) वचना, ठगाई वाय = (वाज) पक्ष, पंख, यज्ञ का धान्य Verb 27 "} Adj. Noun " 33 11 11 " "1 77 वाय = ( वाज्) फेंकने वाला वाय = ( व्याज) कपट, बहाना, विशिष्ट गति वाय = (वाग) वल्क वाय (व्यात) विशिष्टगमन वाय = ( वाप) बोना, वपन करना वाय === (वाय) गमन, विवाह वाय = ( व्याद) विशेष ग्रहण करने वाला वाय = (वात) पवन, हवा 1 ! वाय = (पाक) रसोई, बालक वाय पात) पतन, पक्षी समूह वाय = ( पाय) पाप, धूर्त पो वः करणे णौन् 37 पुणो बप्पैराएण कवि कोडि-कोडीरेण महापंडिएण गौडवहे केद्दहं सुन्दरं भणिअं - 21 37 23 27 RRR 21 वाय== (अवाय) अपाय । जहा - " बहु वायम्मि वि विसुज्झमाणस्स वरमरणं" एवं एगम्मि सद्दम्मि अणेगे विचित्तचित्त विम्हयकारगे अत्थे सगब्भे वहमाणी पगडा वसुन्धरा विय पागय भासा विरायै । किं बहु वक्खाण, तंदुलपागणाएण सयं ऊहणिज्जं धीरेहि । "3 हेद् विझुणकव्वं सव्वसिद्ध ति पडिवज्जेति सध्वे वि सरस- कव्वरसपाइणो विबुह- सेहरा कइणो । तत्थ तु पागय भासा विसिद्ध एगाहिवच्चं वहमाणा विलसइ । लक्खणा - वंजणा-वंगुत्तिपाउक्करणे सीयं fsfsghosaM वायेंती अणेलिसी जसंसिणी सव्वेहि कव्वरस - विष्णूहि सायरं सीकया । "ध्वन्यालोक - साहित्यदर्पणकाव्यानुशासन-वाग्भट्टालंकार" आइगंथेसु ताणि ताणि उदाहरणाणि पागय-भासाणिबद्धाणि पयड पेक्खणिज्जाणि । " "1 अहो ! कहं तग्गारवं कविधुरंधरा गायन्ति त्ति किंचि दिट्ठिक्खेवो वि कायव्वोअमयं पाउय कव्वं पढिडं सौं च जेण याणंति । कामस्स तत्त तंति कुणति ते कह ण लज्जति ॥ (हाल की गाथासप्तशती 1-2 ) पागय----भासाए सूमारत्तणं वंजमाणो महाकवी रायसेहरो केत्तिल्लं गरिमाणं तं अप्पेइपरसो सक्कयबंधो पाउय-बन्धोवि होइ सूमारो । पुरिस - महिलाणं जेत्तिअमिहंतरं तेत्तिअभिमाणं ॥ ( राजशेखर कृत कर्पूर मंजरी जवणिया 1 ) Page #8 -------------------------------------------------------------------------- ________________ पाइअ-भासा उम्मिल्लै लायण्णं पयय-च्छायाएं सक्कयवयाणं । सक्कय-सक्कारुक्करिसणेण पययस्स वि पहावो ॥ (गौडवहो 65) णवमत्थदसण-संनिवेससिसिराओ बंधरिद्धीओ । अविरलमिणमो आभुवणबंधमिह पययम्मि ॥ (गौडवहो 72) अन्भा-भावभंगिमं वंजमाणाणि पेच्छणिज्जाणि काणि चि पाइय-पज्जाणि अज्जंगओ त्ति अज्जं गओ त्ति अज्जं गओ त्ति गणिरीए । पढमे via diahaddha कुड्डो रेहाहि चित्तलिओ ॥ (गाथासप्तशती 3-8) उल्लावो मा दिज्जौ लोअ-विरुद्ध 'त्ति णाम काऊण । समुहापडिए को उण वेसे वि दिदि ण पाद्देइ॥ (गाथासप्तशती 6-14) पिबन्तु सुभासियामयं पाइअ-कव्वाणं वायगचणा संतमसंतं दुक्खं सुहं च जाओ घरस्स जाणंति । ता पुत्ता ! महिलाओ सेसाओ जरा मणुस्साणं ॥ (गाथासप्तशती 6-12) पंकमैलेण छोरेक्कपाइणा दिण्णजाणुवडणेण । आनंदिज्जइ हलिओ पुत्तेण व सालिखेत्तेण ॥ (गाथासप्तशती 6-67) कह मे परिणइआले खलसंगो होही त्ति चित्ण्तो। 'ओणामुहो ससूओ' रुवै व साली तुसारेण ॥ (गाथासप्तशती 6-68) जंतिअ ! गुलं विमग्गसि ण य मे इच्छाइ वाहसे जंतं । अणरसिअ ! कि ण याणसि ण रसेण विणा गुलो होइ॥ (गाथासप्तशती 6-54) भविअमणिक्कंतदेहलीदेसं । दिट्ठमणुक्खित्तमुहं एसो मग्गो कुलबहणं । / (गाथासप्तशती 6-25) जेण विणा ण जिविज्जि अणुणिज्जइ सो कयावराहो वि। पत्त वि णयर-दाहे भण कस्स ण वल्लहो अग्गी ॥ (गाथासप्तशती 2-63) असणेण पेम्म अवेइ ऐदसणेण वि अवेइ । पिसुण-जणजम्पिएण वि अवेइ एमेव वि अवेइ ॥ (गाथासप्तशती 1-81) अईसणेण महिलाअणस्स ऐदंसणेण णीअस्स । मुक्खस्स पिसुणजणजम्पिएण एमेव वि खलस्स ॥ (गाथासप्तशती 1-82) अणथोवं वणथोवं अग्गीथोवं कसायथोवं च । ण हु थोवं मंतव्वं थोवं पि बहुयर होइ। (आवश्यक नियुक्ति) एवं विसिसुभासिआणं भंडाआरं पाइय-भासा भासाविण्णाणाणसंधाणे । 1. अवनतमुख: 2. सशूको .... ...ननुमना m rohanandamannaanaapatramadhuntARASHARANGOOOOOR Minimum m4mameran Ramane Page #9 -------------------------------------------------------------------------- ________________ आमानव अमदन आआन 40 प्राकृत भाषा और साहित्य पुणो कहं विभिन्नाणं भासाणं परुप्परं सबंधो, मेलणं, कहं एगा भासा अन्नाए पभाविआ, कहं अन्नभासासद्दा अन्नभासाए अप्पसाकय त्ति अणुसंधाउकामेहि विष्णुमणुअहि अवस्सं पढणिज्जा पाइअ-भासा । इसे भासाए णाणं विणा कहमवि ण अनन्नभासाणं संओयणं काउं सक्कं । काओ पुव्वकाल-पौत्ताओ अट्ठारसदेसीय भासाओ ताओ आसि जेसि विआणिरीओ तक्कालिआओ गणिगाओ तप्पओगं कुणमाण 'त्ति कहेंति आगमिआ । इमीसे भासाए गहिर णाणेण तेसि सम्म बोहो संभविज्जइ । तेण जै कोइ अत्थाहं भासामहासायरं अवगाहे उमहिलसइ तेण अवस्सं पाइअभासा सवसा करणिज्जत्ति अम्हं सबलं पचोयणं । पच्चक्खमणुहूअमेअ अम्हेहि । षु EDITO फ्र www अबीज्जया विसेसया पाइअ -भासाए पुनरेगा अबीज्जया विसेसया जं इमाए देसीसद्दाण संगहो णिस्कोअं कओ । ण णाए बद्धकवाडाए ठाउं चेट्ठियं । उग्घाडिअ दारा एसा ऐउयारे सगब्भे णव णव-देसीयसद्द धारेडं, जीरेउ च खमा । तम्हा परोसहस्सा जणेहि पौत्तमाणा देसीआ सद्दा एत्थ संग्रहं गया । 'बुहारी' 'टोपिआ' आइणो जण - सद्दा, मोक्कलिअ - आरोग्गिअ - आइआणि किरियारुवाणि एत्थ समाविट्ठाणि । अज्ज वि केसिचि वि देसी सद्दाणं जहा तहा पओगो काउं सक्को । तेण णव णव - सद्दप्पवेसेहि णिच्चं सज्जुक्का एसा ण कयाइ काजुण्णा हविस्सइ । तम्हा धीधणेहि अवस्सं परिचिआ कायव्वा पाइअ -भासा । प्राकृत पद्यों की संस्कृत छाया अमिअं पाउअकव्वं छाया == अमृतं प्राकृतकाव्यं पठितुं श्रोतुं च ये न जानन्ति । कामस्य तत्त्वचिन्तां कुर्वन्ति ते कथं न लज्जन्ते ॥ परुसो सक्का-बंधो..... छाया = परुषः संस्कृतबन्ध: प्राकृतबन्धस्तु भवति सुकुमारः । पुरुष महिलयोर्यावदिहान्तरं तावदनयोः 11 उम्मिल्लड लायण्णं ...... अभिनंदन छाया == उन्मीलति लावण्यं प्राकृतच्छायया संस्कृतपदानाम् । संस्कृतसंस्कारोत्कर्षणेन प्राकृतस्यापि प्रभावः ॥ णवमत्थदंसणं .. छाया = नवमार्थदर्शनं अविरलमिदमा भुवनबन्धमिह अज्जं गओ त्ति अज्जं ...... संनिवेशशिशिरा केवलं बन्धर्द्धयः । प्राकृते ॥ छाया = अद्य गत इत्यद्य गत इत्यद्य गत इति गणनशीलया । प्रथम एव दिवसार्धे कुड्यं रेखाभिश्चित्रितम् । / Page #10 -------------------------------------------------------------------------- ________________ पाइअ-भासा 41 उल्लावो मा दिज्जौ... छाया= उल्लापो मा दीयतां लोकविरुद्ध इति नाम कृत्वा । संमूखापतिते क: पुनर्दृष्येऽपि दृष्टि न पातयति । / सन्तमसन्तं दुक्खं ..... छाया -- सदसद दुःखं सुखं च या गृहस्य जानन्ति । ताः पुत्रक ! महिलाः शेषा जरा मनुष्याणाम् । / पकमैलेण छोरेक्कपाइणा....... छाया= पङ्कमलिनेन क्षीरकपायिना दत्तजानपतनेन । आनन्द्यते हालिकः पुत्रेणेव शालिक्षेत्रेण ॥ कह मे परिण इआले ...... छाया = कथं मे परिणतिकाले खलसङ्गो भविष्यतीति चिन्तयन् । अवनतमुखः सशूको रोदितीव शालिस्तूपारेण । / जन्तिअ गुलं...... छाया यान्त्रिक गुड विमार्गयसे न च ममेच्छया वाहयसि यन्त्रम् । अरसिक! किं न जानासि न रसेन विना गुडो भवति ॥ हसिअं अदिट्ठदन्तं .... छाया= हसितमदृष्टदन्तं भ्रमितमनिष्क्रान्तदेहलीदेशम् । दृष्टमनुत्क्षिप्तमुखमेष मार्गः कुलवधूनाम् । जेण विणा ण जिविज्जइ... छाया येन विना न जीव्यतेऽनुनीयते स कृतापराधोऽपि । प्राप्तेऽपि नगरदाहे भण कस्य न वल्लभोऽग्निः ॥ असणेण पेम्म...... छाया प्रेमापैत्यतिदर्शनेनाप्यपैति पिशूनजनजल्पितेनाप्यपैत्येवमेवाप्यपैति असणेण महिलाअणस्स...... छाया = अदर्शनेन महिलाजनस्यातिदर्शनेन नीचस्य । मूर्खस्य पिशुजनजल्पितेनैवमेवापि खलस्य । अणथोवं वणथोवं...... छाया= ऋण-स्तोक व्रण-स्तोकं अग्नि-स्तोक कषाय-स्तोकं च । न खलु स्तोकं मन्तव्यं स्तोकमपि बहतरं भवति । / NME आचारप्रवर अशा आचारप्रवर अभिन्नाआनन्दा न्य GO AmmoniYMNMovimo vieiviafwwmarowavimanwrvir