________________ पाइअ-भासा 41 उल्लावो मा दिज्जउ... छाया= उल्लापो मा दीयतां लोकविरुद्ध इति नाम कृत्वा / संमूखापतिते क: पुनर्दृष्येऽपि दृष्टि न पातयति / / सन्तमसन्तं दुक्खं ..... छाया -- सदसद दुःखं सुखं च या गृहस्य जानन्ति / ताः पुत्रक ! महिलाः शेषा जरा मनुष्याणाम् / / पकमइलेण छोरेक्कपाइणा....... छाया= पङ्कमलिनेन क्षीरकपायिना दत्तजानपतनेन / आनन्द्यते हालिकः पुत्रेणेव शालिक्षेत्रेण // कह मे परिण इआले ...... छाया = कथं मे परिणतिकाले खलसङ्गो भविष्यतीति चिन्तयन् / अवनतमुखः सशूको रोदितीव शालिस्तूपारेण / / जन्तिअ गुलं...... छाया यान्त्रिक गुड विमार्गयसे न च ममेच्छया वाहयसि यन्त्रम् / अरसिक! किं न जानासि न रसेन विना गुडो भवति // हसिअं अदिट्ठदन्तं .... छाया= हसितमदृष्टदन्तं भ्रमितमनिष्क्रान्तदेहलीदेशम् / दृष्टमनुत्क्षिप्तमुखमेष मार्गः कुलवधूनाम् / जेण विणा ण जिविज्जइ... छाया येन विना न जीव्यतेऽनुनीयते स कृतापराधोऽपि / प्राप्तेऽपि नगरदाहे भण कस्य न वल्लभोऽग्निः // असणेण पेम्म...... छाया प्रेमापैत्यतिदर्शनेनाप्यपैति पिशूनजनजल्पितेनाप्यपैत्येवमेवाप्यपैति असणेण महिलाअणस्स...... छाया = अदर्शनेन महिलाजनस्यातिदर्शनेन नीचस्य / मूर्खस्य पिशुजनजल्पितेनैवमेवापि खलस्य / अणथोवं वणथोवं...... छाया= ऋण-स्तोक व्रण-स्तोकं अग्नि-स्तोक कषाय-स्तोकं च / न खलु स्तोकं मन्तव्यं स्तोकमपि बहतरं भवति / / NME आचारप्रवर अशा आचारप्रवर अभिन्नाआनन्दा न्य GO AmmoniYMNMovimo vieiviafwwmarowavimanwrvir Jain Education International For Private & Personal Use Only www.jainelibrary.org