________________
નન્દી સૂરક પ્રણેતા તથા ચૂર્ણિકાર
[७५ ___सुअदेवयं तु वंदे जीइ पसाएण सिक्खियं नाणं । विश्यं पि बतव (? बंभ) देविं पसन्नवाणि पणिवयामि ॥ ग्रंथानं ६७०७ ॥ श्री ॥ (४) जीवाभिगमचूर्णि
इस चूर्णिकी प्रति अद्यावधि ज्ञात किसी भंडारमें देखनेमें नहीं आई है। (५) प्रज्ञापनाशरीरपदणि । अन्तः - जमिहं सायविरुद्धं बढे बुद्धिविकलेण होजा हि । तं जिणवयगविहन्नू खमिऊणं मे पसोहिंतु ॥१॥
॥ सरीरपदस्स चुण्णी जिणभदखमासमणकित्तिया समत्ता ॥ अनुयोगद्वारचूर्णि पत्र ७४ । ___ याकिनी महत्तरासूनु आचार्य श्री हरिभद्रसूरिकृत अनुयोगद्वारलघुवृत्ति पत्र ९९ में भी यही उल्लेख है। (६) जम्बूद्वीपकरणणि । अन्तः
एवं उवरिल्लभागस्त तेरासियं पउजियव्वं । विरुव्वेहवुड्ढीओ आणेयवाओ। जंबुद्दीवपण्यत्तिकरणाणं चुण्णी समत्ता ॥ (७) दशाश्रुतस्कन्धचूर्णि । अन्तः
जाव णया वि । जाव करणओ- सव्वेसि पि णयाणं० गाधा ॥ दशानां चूर्णि समाता ॥ (८) कल्पचूर्णि
आउयवजा उ० गाहा ९९ । वित्थरेण जहा विसेसावस्सगभासे । 'सामित्तं चेव पगडीणं को केवत्तियं बंधइ ? खवेइ वा केत्तियं को उ? त्ति जहा कम्मपगडीए । एतं पसंगेण गतं । अन्त:
तओ य आराहणातो छिण्णसंसारी भवति संसारसंतति छेत्तुं मोक्खं पावतीति ॥ कल्पचूर्णि समाप्ता ।। ग्रन्थानम् - ५३०० प्रत्यक्षरगणनया निर्णीतम् ॥ [ सर्वग्रन्थानम् - १४७८४] । (९) कल्पविशेषचूर्णि - अन्तः
कप्पविसेसचुण्णी समत्तेति ॥ (१०) व्यवहारचूणि । अन्तः
व्यवहारस्य भगवतः अर्थविवक्षाप्रवर्त्तने दक्षम् । विवरणमिदं समाप्तं श्रमणगणानाममृतभूतम् ॥१॥ (११) निशीथविशेषचूर्णि । आदिःनमिऊणऽरहंताणं, सिद्धाण य कम्मचक्कमुक्काणं । सयणसिणेहविमुक्काण सव्वसाहूण भावेण ॥१॥ सविसेसायरजुत्तं काउ पणामं च अत्थदायिस्स । पञ्जुण्णखमासमणस्स चरण-करणाणुपालस्स ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org